Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विभावन

विभावन /vibhāvana/
1.
1) развивающий
2) открывающий
2. n.
1) развитие
2) открытие
3) познание

Adj., m./n./f.

m.sg.du.pl.
Nom.vibhāvanaḥvibhāvanauvibhāvanāḥ
Gen.vibhāvanasyavibhāvanayoḥvibhāvanānām
Dat.vibhāvanāyavibhāvanābhyāmvibhāvanebhyaḥ
Instr.vibhāvanenavibhāvanābhyāmvibhāvanaiḥ
Acc.vibhāvanamvibhāvanauvibhāvanān
Abl.vibhāvanātvibhāvanābhyāmvibhāvanebhyaḥ
Loc.vibhāvanevibhāvanayoḥvibhāvaneṣu
Voc.vibhāvanavibhāvanauvibhāvanāḥ


f.sg.du.pl.
Nom.vibhāvanāvibhāvanevibhāvanāḥ
Gen.vibhāvanāyāḥvibhāvanayoḥvibhāvanānām
Dat.vibhāvanāyaivibhāvanābhyāmvibhāvanābhyaḥ
Instr.vibhāvanayāvibhāvanābhyāmvibhāvanābhiḥ
Acc.vibhāvanāmvibhāvanevibhāvanāḥ
Abl.vibhāvanāyāḥvibhāvanābhyāmvibhāvanābhyaḥ
Loc.vibhāvanāyāmvibhāvanayoḥvibhāvanāsu
Voc.vibhāvanevibhāvanevibhāvanāḥ


n.sg.du.pl.
Nom.vibhāvanamvibhāvanevibhāvanāni
Gen.vibhāvanasyavibhāvanayoḥvibhāvanānām
Dat.vibhāvanāyavibhāvanābhyāmvibhāvanebhyaḥ
Instr.vibhāvanenavibhāvanābhyāmvibhāvanaiḥ
Acc.vibhāvanamvibhāvanevibhāvanāni
Abl.vibhāvanātvibhāvanābhyāmvibhāvanebhyaḥ
Loc.vibhāvanevibhāvanayoḥvibhāvaneṣu
Voc.vibhāvanavibhāvanevibhāvanāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vibhāvanamvibhāvanevibhāvanāni
Gen.vibhāvanasyavibhāvanayoḥvibhāvanānām
Dat.vibhāvanāyavibhāvanābhyāmvibhāvanebhyaḥ
Instr.vibhāvanenavibhāvanābhyāmvibhāvanaiḥ
Acc.vibhāvanamvibhāvanevibhāvanāni
Abl.vibhāvanātvibhāvanābhyāmvibhāvanebhyaḥ
Loc.vibhāvanevibhāvanayoḥvibhāvaneṣu
Voc.vibhāvanavibhāvanevibhāvanāni



Monier-Williams Sanskrit-English Dictionary

---

  विभावन [ vibhāvana ] [ vi-bhāvana ] m. f. n. causing to appear , developing , manifesting Lit. Hariv.

   [ vibhāvanā ] f. ( in rhet.) description of effects the causes of which are left to be conjectured (or accord. to some , " description by negatives , bringing out the qualities of any object more clearly than by positive description " ) Lit. Vām. Lit. Kāvyâd.

   [ vibhāvana ] n. causing to appear or become visible , development , creation Lit. BhP. (Sch. = [ pālana ] )

   showing , manifesting Lit. Kull. on Lit. Mn. ix , 76

   clear perception , examination , judgement , clear ascertainment Lit. Mn. Lit. Vikr.

   (ifc.) reflection on Lit. Kathās.

   the act of producing a partic. emotion by a work of art Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,