Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कर्णाभरण

कर्णाभरण /karṇābharaṇa/ (/karṇa + ābha-raṇa/) n. см. कर्णपूर

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.karṇābharaṇamkarṇābharaṇekarṇābharaṇāni
Gen.karṇābharaṇasyakarṇābharaṇayoḥkarṇābharaṇānām
Dat.karṇābharaṇāyakarṇābharaṇābhyāmkarṇābharaṇebhyaḥ
Instr.karṇābharaṇenakarṇābharaṇābhyāmkarṇābharaṇaiḥ
Acc.karṇābharaṇamkarṇābharaṇekarṇābharaṇāni
Abl.karṇābharaṇātkarṇābharaṇābhyāmkarṇābharaṇebhyaḥ
Loc.karṇābharaṇekarṇābharaṇayoḥkarṇābharaṇeṣu
Voc.karṇābharaṇakarṇābharaṇekarṇābharaṇāni



Monier-Williams Sanskrit-English Dictionary

  कर्णाभरण [ karṇābharaṇa ] [ karṇābharaṇa n. an ornament for the ear , Lit. Ratnāv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,