Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

उपस्थित

उपस्थित /upasthita/ (pp. от उपस्था )
1) подошедший, приблизившийся
2) появившийся
3) предстоящий
4) посещённый
5) уважаемый

Adj., m./n./f.

m.sg.du.pl.
Nom.upasthitaḥupasthitauupasthitāḥ
Gen.upasthitasyaupasthitayoḥupasthitānām
Dat.upasthitāyaupasthitābhyāmupasthitebhyaḥ
Instr.upasthitenaupasthitābhyāmupasthitaiḥ
Acc.upasthitamupasthitauupasthitān
Abl.upasthitātupasthitābhyāmupasthitebhyaḥ
Loc.upasthiteupasthitayoḥupasthiteṣu
Voc.upasthitaupasthitauupasthitāḥ


f.sg.du.pl.
Nom.upasthitāupasthiteupasthitāḥ
Gen.upasthitāyāḥupasthitayoḥupasthitānām
Dat.upasthitāyaiupasthitābhyāmupasthitābhyaḥ
Instr.upasthitayāupasthitābhyāmupasthitābhiḥ
Acc.upasthitāmupasthiteupasthitāḥ
Abl.upasthitāyāḥupasthitābhyāmupasthitābhyaḥ
Loc.upasthitāyāmupasthitayoḥupasthitāsu
Voc.upasthiteupasthiteupasthitāḥ


n.sg.du.pl.
Nom.upasthitamupasthiteupasthitāni
Gen.upasthitasyaupasthitayoḥupasthitānām
Dat.upasthitāyaupasthitābhyāmupasthitebhyaḥ
Instr.upasthitenaupasthitābhyāmupasthitaiḥ
Acc.upasthitamupasthiteupasthitāni
Abl.upasthitātupasthitābhyāmupasthitebhyaḥ
Loc.upasthiteupasthitayoḥupasthiteṣu
Voc.upasthitaupasthiteupasthitāni





Monier-Williams Sanskrit-English Dictionary

 उपस्थित [ upasthita ] [ upa-sthita ] m. f. n. come near , approached , arisen , arrived , appeared Lit. ĀśvGṛ. Lit. MBh. Lit. Mn. Lit. Yājñ.

  present , near at hand , ready for Lit. R. Lit. BhP. Lit. Kum.

  near , impending Lit. Mn. iii , 187 Lit. MBh.

  fallen to one's share , received , gained , obtained Lit. Śak. Lit. Ragh.

  accomplished , happened

  lying or being upon Lit. Suśr.

  turned towards Lit. R.

  approached , come near to , visited Lit. MBh. Lit. Ragh.

  caused , occasioned

  felt

  known

  clean , cleansed Lit. L.

  (in the Prātiśākhyas) followed by [ iti ] (as a word in the Pada-pāṭha) Lit. RPrāt. Lit. VPrāt. Lit. Pāṇ.

  [ upasthita m. a door keeper , porter Lit. L.

  fn. N. of several metres

  n. ( scil. [ pada ] ) a word followed by [ iti ] ( in the Pada-pāṭha ; cf. [ sthita ] and [ sthitopasthita ] ) Lit. RPrāt. Lit. VPrāt.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,