Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अदैव

अदैव /ada=iva/ небожественный

Adj., m./n./f.

m.sg.du.pl.
Nom.adaivaḥadaivauadaivāḥ
Gen.adaivasyaadaivayoḥadaivānām
Dat.adaivāyaadaivābhyāmadaivebhyaḥ
Instr.adaivenaadaivābhyāmadaivaiḥ
Acc.adaivamadaivauadaivān
Abl.adaivātadaivābhyāmadaivebhyaḥ
Loc.adaiveadaivayoḥadaiveṣu
Voc.adaivaadaivauadaivāḥ


f.sg.du.pl.
Nom.adaivāadaiveadaivāḥ
Gen.adaivāyāḥadaivayoḥadaivānām
Dat.adaivāyaiadaivābhyāmadaivābhyaḥ
Instr.adaivayāadaivābhyāmadaivābhiḥ
Acc.adaivāmadaiveadaivāḥ
Abl.adaivāyāḥadaivābhyāmadaivābhyaḥ
Loc.adaivāyāmadaivayoḥadaivāsu
Voc.adaiveadaiveadaivāḥ


n.sg.du.pl.
Nom.adaivamadaiveadaivāni
Gen.adaivasyaadaivayoḥadaivānām
Dat.adaivāyaadaivābhyāmadaivebhyaḥ
Instr.adaivenaadaivābhyāmadaivaiḥ
Acc.adaivamadaiveadaivāni
Abl.adaivātadaivābhyāmadaivebhyaḥ
Loc.adaiveadaivayoḥadaiveṣu
Voc.adaivaadaiveadaivāni





Monier-Williams Sanskrit-English Dictionary

 अदैव [ adaiva ] [ a-daiva ] m. f. n. not referring to or connected with the gods or with their action

  not predetermined by them or by fate.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,