Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नवक

नवक /navaka/
1. состоящий из девяти
2. m. девятка, цифра девять

Adj., m./n./f.

m.sg.du.pl.
Nom.navakaḥnavakaunavakāḥ
Gen.navakasyanavakayoḥnavakānām
Dat.navakāyanavakābhyāmnavakebhyaḥ
Instr.navakenanavakābhyāmnavakaiḥ
Acc.navakamnavakaunavakān
Abl.navakātnavakābhyāmnavakebhyaḥ
Loc.navakenavakayoḥnavakeṣu
Voc.navakanavakaunavakāḥ


f.sg.du.pl.
Nom.navakānavakenavakāḥ
Gen.navakāyāḥnavakayoḥnavakānām
Dat.navakāyainavakābhyāmnavakābhyaḥ
Instr.navakayānavakābhyāmnavakābhiḥ
Acc.navakāmnavakenavakāḥ
Abl.navakāyāḥnavakābhyāmnavakābhyaḥ
Loc.navakāyāmnavakayoḥnavakāsu
Voc.navakenavakenavakāḥ


n.sg.du.pl.
Nom.navakamnavakenavakāni
Gen.navakasyanavakayoḥnavakānām
Dat.navakāyanavakābhyāmnavakebhyaḥ
Instr.navakenanavakābhyāmnavakaiḥ
Acc.navakamnavakenavakāni
Abl.navakātnavakābhyāmnavakebhyaḥ
Loc.navakenavakayoḥnavakeṣu
Voc.navakanavakenavakāni





Monier-Williams Sanskrit-English Dictionary
---

 नवक [ navaka ] [ navaka ]2 m. f. n. consisting of 9 Lit. RPrāt. Lit. MBh.

  [ navaka ] n. the aggregate of 9 Lit. Var. Lit. Car.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,