Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अष्टरसाश्रय

अष्टरसाश्रय /aṣṭa-rasāśraya/ (/...-rasa + āśraya/) основывающийся на восьми аффектах или душевных настроениях, расах; драматический; см. रस 13)

Adj., m./n./f.

m.sg.du.pl.
Nom.aṣṭarasāśrayaḥaṣṭarasāśrayauaṣṭarasāśrayāḥ
Gen.aṣṭarasāśrayasyaaṣṭarasāśrayayoḥaṣṭarasāśrayāṇām
Dat.aṣṭarasāśrayāyaaṣṭarasāśrayābhyāmaṣṭarasāśrayebhyaḥ
Instr.aṣṭarasāśrayeṇaaṣṭarasāśrayābhyāmaṣṭarasāśrayaiḥ
Acc.aṣṭarasāśrayamaṣṭarasāśrayauaṣṭarasāśrayān
Abl.aṣṭarasāśrayātaṣṭarasāśrayābhyāmaṣṭarasāśrayebhyaḥ
Loc.aṣṭarasāśrayeaṣṭarasāśrayayoḥaṣṭarasāśrayeṣu
Voc.aṣṭarasāśrayaaṣṭarasāśrayauaṣṭarasāśrayāḥ


f.sg.du.pl.
Nom.aṣṭarasāśrayāaṣṭarasāśrayeaṣṭarasāśrayāḥ
Gen.aṣṭarasāśrayāyāḥaṣṭarasāśrayayoḥaṣṭarasāśrayāṇām
Dat.aṣṭarasāśrayāyaiaṣṭarasāśrayābhyāmaṣṭarasāśrayābhyaḥ
Instr.aṣṭarasāśrayayāaṣṭarasāśrayābhyāmaṣṭarasāśrayābhiḥ
Acc.aṣṭarasāśrayāmaṣṭarasāśrayeaṣṭarasāśrayāḥ
Abl.aṣṭarasāśrayāyāḥaṣṭarasāśrayābhyāmaṣṭarasāśrayābhyaḥ
Loc.aṣṭarasāśrayāyāmaṣṭarasāśrayayoḥaṣṭarasāśrayāsu
Voc.aṣṭarasāśrayeaṣṭarasāśrayeaṣṭarasāśrayāḥ


n.sg.du.pl.
Nom.aṣṭarasāśrayamaṣṭarasāśrayeaṣṭarasāśrayāṇi
Gen.aṣṭarasāśrayasyaaṣṭarasāśrayayoḥaṣṭarasāśrayāṇām
Dat.aṣṭarasāśrayāyaaṣṭarasāśrayābhyāmaṣṭarasāśrayebhyaḥ
Instr.aṣṭarasāśrayeṇaaṣṭarasāśrayābhyāmaṣṭarasāśrayaiḥ
Acc.aṣṭarasāśrayamaṣṭarasāśrayeaṣṭarasāśrayāṇi
Abl.aṣṭarasāśrayātaṣṭarasāśrayābhyāmaṣṭarasāśrayebhyaḥ
Loc.aṣṭarasāśrayeaṣṭarasāśrayayoḥaṣṭarasāśrayeṣu
Voc.aṣṭarasāśrayaaṣṭarasāśrayeaṣṭarasāśrayāṇi





Monier-Williams Sanskrit-English Dictionary

  अष्टरसाश्रय [ aṣṭarasāśraya ] [ aṣṭa-rasāśraya m. f. n. endowed with the eight rasas (or sentiments of poetry) .







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,