Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रसवत्ता

रसवत्ता /rasavattā/ f.
1) сочность
2) сладость
3) ощутимость

sg.du.pl.
Nom.rasavattārasavatterasavattāḥ
Gen.rasavattāyāḥrasavattayoḥrasavattānām
Dat.rasavattāyairasavattābhyāmrasavattābhyaḥ
Instr.rasavattayārasavattābhyāmrasavattābhiḥ
Acc.rasavattāmrasavatterasavattāḥ
Abl.rasavattāyāḥrasavattābhyāmrasavattābhyaḥ
Loc.rasavattāyāmrasavattayoḥrasavattāsu
Voc.rasavatterasavatterasavattāḥ



Monier-Williams Sanskrit-English Dictionary

---

   रसवत्ता [ rasavattā ] [ rása-vat--tā ] f. juiciness , savouriness , sapidity

    tastefulness , elegance , beauty Lit. Vās. Lit. Sāh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,