Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वानप्रस्थ

वानप्रस्थ /vāna-prastha/
1. отшельнический
2. m.
1) саньяси, отшельник (живущий в лесу)
2) третья ступень в жизни брахмана

существительное, м.р.

sg.du.pl.
Nom.vānaprasthaḥvānaprasthauvānaprasthāḥ
Gen.vānaprasthasyavānaprasthayoḥvānaprasthānām
Dat.vānaprasthāyavānaprasthābhyāmvānaprasthebhyaḥ
Instr.vānaprasthenavānaprasthābhyāmvānaprasthaiḥ
Acc.vānaprasthamvānaprasthauvānaprasthān
Abl.vānaprasthātvānaprasthābhyāmvānaprasthebhyaḥ
Loc.vānaprasthevānaprasthayoḥvānaprastheṣu
Voc.vānaprasthavānaprasthauvānaprasthāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.vānaprasthaḥvānaprasthauvānaprasthāḥ
Gen.vānaprasthasyavānaprasthayoḥvānaprasthānām
Dat.vānaprasthāyavānaprasthābhyāmvānaprasthebhyaḥ
Instr.vānaprasthenavānaprasthābhyāmvānaprasthaiḥ
Acc.vānaprasthamvānaprasthauvānaprasthān
Abl.vānaprasthātvānaprasthābhyāmvānaprasthebhyaḥ
Loc.vānaprasthevānaprasthayoḥvānaprastheṣu
Voc.vānaprasthavānaprasthauvānaprasthāḥ


f.sg.du.pl.
Nom.vānaprasthāvānaprasthevānaprasthāḥ
Gen.vānaprasthāyāḥvānaprasthayoḥvānaprasthānām
Dat.vānaprasthāyaivānaprasthābhyāmvānaprasthābhyaḥ
Instr.vānaprasthayāvānaprasthābhyāmvānaprasthābhiḥ
Acc.vānaprasthāmvānaprasthevānaprasthāḥ
Abl.vānaprasthāyāḥvānaprasthābhyāmvānaprasthābhyaḥ
Loc.vānaprasthāyāmvānaprasthayoḥvānaprasthāsu
Voc.vānaprasthevānaprasthevānaprasthāḥ


n.sg.du.pl.
Nom.vānaprasthamvānaprasthevānaprasthāni
Gen.vānaprasthasyavānaprasthayoḥvānaprasthānām
Dat.vānaprasthāyavānaprasthābhyāmvānaprasthebhyaḥ
Instr.vānaprasthenavānaprasthābhyāmvānaprasthaiḥ
Acc.vānaprasthamvānaprasthevānaprasthāni
Abl.vānaprasthātvānaprasthābhyāmvānaprasthebhyaḥ
Loc.vānaprasthevānaprasthayoḥvānaprastheṣu
Voc.vānaprasthavānaprasthevānaprasthāni





Monier-Williams Sanskrit-English Dictionary
---

 वानप्रस्थ [ vānaprastha ] [ vānaprastha ] m. ( fr. [ vana-prastha ] ) a Brāhman in the third stage of life ( who has passed through the stages of student and householder and has abandoned his house and family for an ascetic life in the woods ; see [ āśrama ] ) , hermit , anchorite (mentioned by Megasthenes under the name 1) Lit. Āpast. Lit. Mn. Lit. MBh. Lit. RTL. 362

  a class of supernatural beings Lit. MW.

  Bassia Latifolia or Butea Frondosa Lit. L.

  [ vānaprastha ] m. f. n. relating to a Vānaprastha

  m. ( scil. [ āśrama ] ) the third stage of a Brāhman's life , forest-life Lit. MBh. Lit. R. Lit. Hariv.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,