Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरूपण

निरूपण /nirūpaṇa/
1. определяющий что-либо (—о)
2. n.
1) установление или определение чего-л.
2) трактовка
3) внешний вид, образ

Adj., m./n./f.

m.sg.du.pl.
Nom.nirūpaṇaḥnirūpaṇaunirūpaṇāḥ
Gen.nirūpaṇasyanirūpaṇayoḥnirūpaṇānām
Dat.nirūpaṇāyanirūpaṇābhyāmnirūpaṇebhyaḥ
Instr.nirūpaṇenanirūpaṇābhyāmnirūpaṇaiḥ
Acc.nirūpaṇamnirūpaṇaunirūpaṇān
Abl.nirūpaṇātnirūpaṇābhyāmnirūpaṇebhyaḥ
Loc.nirūpaṇenirūpaṇayoḥnirūpaṇeṣu
Voc.nirūpaṇanirūpaṇaunirūpaṇāḥ


f.sg.du.pl.
Nom.nirūpaṇānirūpaṇenirūpaṇāḥ
Gen.nirūpaṇāyāḥnirūpaṇayoḥnirūpaṇānām
Dat.nirūpaṇāyainirūpaṇābhyāmnirūpaṇābhyaḥ
Instr.nirūpaṇayānirūpaṇābhyāmnirūpaṇābhiḥ
Acc.nirūpaṇāmnirūpaṇenirūpaṇāḥ
Abl.nirūpaṇāyāḥnirūpaṇābhyāmnirūpaṇābhyaḥ
Loc.nirūpaṇāyāmnirūpaṇayoḥnirūpaṇāsu
Voc.nirūpaṇenirūpaṇenirūpaṇāḥ


n.sg.du.pl.
Nom.nirūpaṇamnirūpaṇenirūpaṇāni
Gen.nirūpaṇasyanirūpaṇayoḥnirūpaṇānām
Dat.nirūpaṇāyanirūpaṇābhyāmnirūpaṇebhyaḥ
Instr.nirūpaṇenanirūpaṇābhyāmnirūpaṇaiḥ
Acc.nirūpaṇamnirūpaṇenirūpaṇāni
Abl.nirūpaṇātnirūpaṇābhyāmnirūpaṇebhyaḥ
Loc.nirūpaṇenirūpaṇayoḥnirūpaṇeṣu
Voc.nirūpaṇanirūpaṇenirūpaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nirūpaṇamnirūpaṇenirūpaṇāni
Gen.nirūpaṇasyanirūpaṇayoḥnirūpaṇānām
Dat.nirūpaṇāyanirūpaṇābhyāmnirūpaṇebhyaḥ
Instr.nirūpaṇenanirūpaṇābhyāmnirūpaṇaiḥ
Acc.nirūpaṇamnirūpaṇenirūpaṇāni
Abl.nirūpaṇātnirūpaṇābhyāmnirūpaṇebhyaḥ
Loc.nirūpaṇenirūpaṇayoḥnirūpaṇeṣu
Voc.nirūpaṇanirūpaṇenirūpaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  निरूपण [ nirūpaṇa ] [ ni-rūpaṇa ] m. f. n. stating , determining , defining (ifc.) , ch. of Lit. Sāh.

   [ nirūpaṇā ] f. the act of stating Lit. Śaṃk.

   [ nirūpaṇa ] n. id. Lit. Pur. Lit. Śaṃk. Lit. Kull.

   looking into , searching , investigation , examination Lit. Sarvad.

   sight , appearance , form , shape Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,