Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यज्ञवाहन

यज्ञवाहन /yajña-vāhana/
1) совершающий жертвоприношение (о брахмане)
2) nom. pr. эпитет Вишну и Шивы; см. विष्णु 1) , शिव 2 1)

Adj., m./n./f.

m.sg.du.pl.
Nom.yajñavāhanaḥyajñavāhanauyajñavāhanāḥ
Gen.yajñavāhanasyayajñavāhanayoḥyajñavāhanānām
Dat.yajñavāhanāyayajñavāhanābhyāmyajñavāhanebhyaḥ
Instr.yajñavāhanenayajñavāhanābhyāmyajñavāhanaiḥ
Acc.yajñavāhanamyajñavāhanauyajñavāhanān
Abl.yajñavāhanātyajñavāhanābhyāmyajñavāhanebhyaḥ
Loc.yajñavāhaneyajñavāhanayoḥyajñavāhaneṣu
Voc.yajñavāhanayajñavāhanauyajñavāhanāḥ


f.sg.du.pl.
Nom.yajñavāhanāyajñavāhaneyajñavāhanāḥ
Gen.yajñavāhanāyāḥyajñavāhanayoḥyajñavāhanānām
Dat.yajñavāhanāyaiyajñavāhanābhyāmyajñavāhanābhyaḥ
Instr.yajñavāhanayāyajñavāhanābhyāmyajñavāhanābhiḥ
Acc.yajñavāhanāmyajñavāhaneyajñavāhanāḥ
Abl.yajñavāhanāyāḥyajñavāhanābhyāmyajñavāhanābhyaḥ
Loc.yajñavāhanāyāmyajñavāhanayoḥyajñavāhanāsu
Voc.yajñavāhaneyajñavāhaneyajñavāhanāḥ


n.sg.du.pl.
Nom.yajñavāhanamyajñavāhaneyajñavāhanāni
Gen.yajñavāhanasyayajñavāhanayoḥyajñavāhanānām
Dat.yajñavāhanāyayajñavāhanābhyāmyajñavāhanebhyaḥ
Instr.yajñavāhanenayajñavāhanābhyāmyajñavāhanaiḥ
Acc.yajñavāhanamyajñavāhaneyajñavāhanāni
Abl.yajñavāhanātyajñavāhanābhyāmyajñavāhanebhyaḥ
Loc.yajñavāhaneyajñavāhanayoḥyajñavāhaneṣu
Voc.yajñavāhanayajñavāhaneyajñavāhanāni





Monier-Williams Sanskrit-English Dictionary

---

  यज्ञवाहन [ yajñavāhana ] [ yajñá-vāhana ] m. f. n. performing a sacrifice (as a Brāhman) Lit. MBh.

   [ yajñavāhana ] m. " having sacrifice for a vehicle " , N. of Vishṇu Lit. ib.

   of Śiva Lit. Śivag.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,