Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

चारथ

चारथ /cāratha/ странствующий, бродячий

Adj., m./n./f.

m.sg.du.pl.
Nom.cārathaḥcārathaucārathāḥ
Gen.cārathasyacārathayoḥcārathānām
Dat.cārathāyacārathābhyāmcārathebhyaḥ
Instr.cārathenacārathābhyāmcārathaiḥ
Acc.cārathamcārathaucārathān
Abl.cārathātcārathābhyāmcārathebhyaḥ
Loc.cārathecārathayoḥcāratheṣu
Voc.cārathacārathaucārathāḥ


f.sg.du.pl.
Nom.cārathācārathecārathāḥ
Gen.cārathāyāḥcārathayoḥcārathānām
Dat.cārathāyaicārathābhyāmcārathābhyaḥ
Instr.cārathayācārathābhyāmcārathābhiḥ
Acc.cārathāmcārathecārathāḥ
Abl.cārathāyāḥcārathābhyāmcārathābhyaḥ
Loc.cārathāyāmcārathayoḥcārathāsu
Voc.cārathecārathecārathāḥ


n.sg.du.pl.
Nom.cārathamcārathecārathāni
Gen.cārathasyacārathayoḥcārathānām
Dat.cārathāyacārathābhyāmcārathebhyaḥ
Instr.cārathenacārathābhyāmcārathaiḥ
Acc.cārathamcārathecārathāni
Abl.cārathātcārathābhyāmcārathebhyaḥ
Loc.cārathecārathayoḥcāratheṣu
Voc.cārathacārathecārathāni





Monier-Williams Sanskrit-English Dictionary
---

 चारथ [ cāratha ] [ cā́ratha m. f. n. wandering Lit. RV. viii , 46 , 31.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,