Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दण्डपाणि

दण्डपाणि /daṇḍa-pāṇi/
1. bah. держащий палку в руке
2. m.
1) стражник
2) nom. pr. см. यम II 2 3)

Adj., m./n./f.

m.sg.du.pl.
Nom.daṇḍapāṇiḥdaṇḍapāṇīdaṇḍapāṇayaḥ
Gen.daṇḍapāṇeḥdaṇḍapāṇyoḥdaṇḍapāṇīnām
Dat.daṇḍapāṇayedaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Instr.daṇḍapāṇinādaṇḍapāṇibhyāmdaṇḍapāṇibhiḥ
Acc.daṇḍapāṇimdaṇḍapāṇīdaṇḍapāṇīn
Abl.daṇḍapāṇeḥdaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Loc.daṇḍapāṇaudaṇḍapāṇyoḥdaṇḍapāṇiṣu
Voc.daṇḍapāṇedaṇḍapāṇīdaṇḍapāṇayaḥ


f.sg.du.pl.
Nom.daṇḍapāṇi_ādaṇḍapāṇi_edaṇḍapāṇi_āḥ
Gen.daṇḍapāṇi_āyāḥdaṇḍapāṇi_ayoḥdaṇḍapāṇi_ānām
Dat.daṇḍapāṇi_āyaidaṇḍapāṇi_ābhyāmdaṇḍapāṇi_ābhyaḥ
Instr.daṇḍapāṇi_ayādaṇḍapāṇi_ābhyāmdaṇḍapāṇi_ābhiḥ
Acc.daṇḍapāṇi_āmdaṇḍapāṇi_edaṇḍapāṇi_āḥ
Abl.daṇḍapāṇi_āyāḥdaṇḍapāṇi_ābhyāmdaṇḍapāṇi_ābhyaḥ
Loc.daṇḍapāṇi_āyāmdaṇḍapāṇi_ayoḥdaṇḍapāṇi_āsu
Voc.daṇḍapāṇi_edaṇḍapāṇi_edaṇḍapāṇi_āḥ


n.sg.du.pl.
Nom.daṇḍapāṇidaṇḍapāṇinīdaṇḍapāṇīni
Gen.daṇḍapāṇinaḥdaṇḍapāṇinoḥdaṇḍapāṇīnām
Dat.daṇḍapāṇinedaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Instr.daṇḍapāṇinādaṇḍapāṇibhyāmdaṇḍapāṇibhiḥ
Acc.daṇḍapāṇidaṇḍapāṇinīdaṇḍapāṇīni
Abl.daṇḍapāṇinaḥdaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Loc.daṇḍapāṇinidaṇḍapāṇinoḥdaṇḍapāṇiṣu
Voc.daṇḍapāṇidaṇḍapāṇinīdaṇḍapāṇīni




существительное, м.р.

sg.du.pl.
Nom.daṇḍapāṇiḥdaṇḍapāṇīdaṇḍapāṇayaḥ
Gen.daṇḍapāṇeḥdaṇḍapāṇyoḥdaṇḍapāṇīnām
Dat.daṇḍapāṇayedaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Instr.daṇḍapāṇinādaṇḍapāṇibhyāmdaṇḍapāṇibhiḥ
Acc.daṇḍapāṇimdaṇḍapāṇīdaṇḍapāṇīn
Abl.daṇḍapāṇeḥdaṇḍapāṇibhyāmdaṇḍapāṇibhyaḥ
Loc.daṇḍapāṇaudaṇḍapāṇyoḥdaṇḍapāṇiṣu
Voc.daṇḍapāṇedaṇḍapāṇīdaṇḍapāṇayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  दण्डपाणि [ daṇḍapāṇi ] [ daṇḍá-pāṇi ] m. f. n. ( [ °ḍá- ] ) (g. [ āhitāgny-ādi ] ) staff-handed Lit. ŚBr. xi Lit. Kathās. liv

   [ daṇḍapāṇi ] m. a policeman Lit. Hāsy.

   Yama Lit. ShaḍvBr. v , 4 Lit. BhP. i , v

   N. of the leader of 2 of Śiva's troops Lit. KāśiKh. xxxii

   of the father of Buddha's wife Go-pā Lit. Lalit. xii Lit. Suvarṇapr. xviii

   of a Kāśi king Lit. PadmaP.

   of a physician Lit. Bhpr. vii , 8 , 137

   of a prince (grandfather of Kshemaka) Lit. BhP. ix , 22 , 42 Lit. VāyuP. ii , 37 , 270 ff. Lit. MatsyaP. l , 87 Lit. BrahmâṇḍaP.

   ( [ khaṇḍ ] Lit. VP. iv , 21 , 4.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,