Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रतिष्ठ

प्रतिष्ठ /pratiṣṭha/
1) противостоящий
2) стойкий, твёрдый
3) известный, знаменитый

Adj., m./n./f.

m.sg.du.pl.
Nom.pratiṣṭhaḥpratiṣṭhaupratiṣṭhāḥ
Gen.pratiṣṭhasyapratiṣṭhayoḥpratiṣṭhānām
Dat.pratiṣṭhāyapratiṣṭhābhyāmpratiṣṭhebhyaḥ
Instr.pratiṣṭhenapratiṣṭhābhyāmpratiṣṭhaiḥ
Acc.pratiṣṭhampratiṣṭhaupratiṣṭhān
Abl.pratiṣṭhātpratiṣṭhābhyāmpratiṣṭhebhyaḥ
Loc.pratiṣṭhepratiṣṭhayoḥpratiṣṭheṣu
Voc.pratiṣṭhapratiṣṭhaupratiṣṭhāḥ


f.sg.du.pl.
Nom.pratiṣṭhāpratiṣṭhepratiṣṭhāḥ
Gen.pratiṣṭhāyāḥpratiṣṭhayoḥpratiṣṭhānām
Dat.pratiṣṭhāyaipratiṣṭhābhyāmpratiṣṭhābhyaḥ
Instr.pratiṣṭhayāpratiṣṭhābhyāmpratiṣṭhābhiḥ
Acc.pratiṣṭhāmpratiṣṭhepratiṣṭhāḥ
Abl.pratiṣṭhāyāḥpratiṣṭhābhyāmpratiṣṭhābhyaḥ
Loc.pratiṣṭhāyāmpratiṣṭhayoḥpratiṣṭhāsu
Voc.pratiṣṭhepratiṣṭhepratiṣṭhāḥ


n.sg.du.pl.
Nom.pratiṣṭhampratiṣṭhepratiṣṭhāni
Gen.pratiṣṭhasyapratiṣṭhayoḥpratiṣṭhānām
Dat.pratiṣṭhāyapratiṣṭhābhyāmpratiṣṭhebhyaḥ
Instr.pratiṣṭhenapratiṣṭhābhyāmpratiṣṭhaiḥ
Acc.pratiṣṭhampratiṣṭhepratiṣṭhāni
Abl.pratiṣṭhātpratiṣṭhābhyāmpratiṣṭhebhyaḥ
Loc.pratiṣṭhepratiṣṭhayoḥpratiṣṭheṣu
Voc.pratiṣṭhapratiṣṭhepratiṣṭhāni





Monier-Williams Sanskrit-English Dictionary
---

  प्रतिष्ठ [ pratiṣṭha ] [ prati-ṣṭhá ] m. f. n. standing firmly , steadfast Lit. ŚBr. Lit. MBh.

   resisting Lit. Kauś.

   (ifc.) ending with , leading to Lit. Jātakam.

   famous Lit. W.

   [ pratiṣṭha ] m. N. of the father of Su-pārśva (who was 7th Arhat of present Avasarpiṇī) Lit. L.

   [ pratiṣṭhā ] f. see next

   [ pratiṣṭha ] n. point of support , centre or base of anything Lit. RV. x , 73 , 6 ( [ pratiṣṭhā́hṛdyā jaghantha ] , " thou hast stricken to the quick " ; [ pratiṣṭhā ] may also be acc. pl. of next) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,