Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अधीर

अधीर /adhīra/
1) некрепкий
2) непостоянный, изменчивый
3) малодушный

Adj., m./n./f.

m.sg.du.pl.
Nom.adhīraḥadhīrauadhīrāḥ
Gen.adhīrasyaadhīrayoḥadhīrāṇām
Dat.adhīrāyaadhīrābhyāmadhīrebhyaḥ
Instr.adhīreṇaadhīrābhyāmadhīraiḥ
Acc.adhīramadhīrauadhīrān
Abl.adhīrātadhīrābhyāmadhīrebhyaḥ
Loc.adhīreadhīrayoḥadhīreṣu
Voc.adhīraadhīrauadhīrāḥ


f.sg.du.pl.
Nom.adhīrāadhīreadhīrāḥ
Gen.adhīrāyāḥadhīrayoḥadhīrāṇām
Dat.adhīrāyaiadhīrābhyāmadhīrābhyaḥ
Instr.adhīrayāadhīrābhyāmadhīrābhiḥ
Acc.adhīrāmadhīreadhīrāḥ
Abl.adhīrāyāḥadhīrābhyāmadhīrābhyaḥ
Loc.adhīrāyāmadhīrayoḥadhīrāsu
Voc.adhīreadhīreadhīrāḥ


n.sg.du.pl.
Nom.adhīramadhīreadhīrāṇi
Gen.adhīrasyaadhīrayoḥadhīrāṇām
Dat.adhīrāyaadhīrābhyāmadhīrebhyaḥ
Instr.adhīreṇaadhīrābhyāmadhīraiḥ
Acc.adhīramadhīreadhīrāṇi
Abl.adhīrātadhīrābhyāmadhīrebhyaḥ
Loc.adhīreadhīrayoḥadhīreṣu
Voc.adhīraadhīreadhīrāṇi





Monier-Williams Sanskrit-English Dictionary

अधीर [ adhīra ] [ á-dhīra ] m. f. n. imprudent Lit. RV. i , 179 , 4 Lit. AV.

not fixed , movable

confused

deficient in calm self-command

excitable

capricious

querulous

weak-minded , foolish

[ adhīrā f. lightning

a capricious or bellicose mistress.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,