Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नर्य

नर्य /narya/
1.
1) мужской
2) мужественный
3) сильный; крепкий
4) человеческий
2. m. человек; мужчина

Adj., m./n./f.

m.sg.du.pl.
Nom.naryaḥnaryaunaryāḥ
Gen.naryasyanaryayoḥnaryāṇām
Dat.naryāyanaryābhyāmnaryebhyaḥ
Instr.naryeṇanaryābhyāmnaryaiḥ
Acc.naryamnaryaunaryān
Abl.naryātnaryābhyāmnaryebhyaḥ
Loc.naryenaryayoḥnaryeṣu
Voc.naryanaryaunaryāḥ


f.sg.du.pl.
Nom.naryānaryenaryāḥ
Gen.naryāyāḥnaryayoḥnaryāṇām
Dat.naryāyainaryābhyāmnaryābhyaḥ
Instr.naryayānaryābhyāmnaryābhiḥ
Acc.naryāmnaryenaryāḥ
Abl.naryāyāḥnaryābhyāmnaryābhyaḥ
Loc.naryāyāmnaryayoḥnaryāsu
Voc.naryenaryenaryāḥ


n.sg.du.pl.
Nom.naryamnaryenaryāṇi
Gen.naryasyanaryayoḥnaryāṇām
Dat.naryāyanaryābhyāmnaryebhyaḥ
Instr.naryeṇanaryābhyāmnaryaiḥ
Acc.naryamnaryenaryāṇi
Abl.naryātnaryābhyāmnaryebhyaḥ
Loc.naryenaryayoḥnaryeṣu
Voc.naryanaryenaryāṇi




существительное, м.р.

sg.du.pl.
Nom.naryaḥnaryaunaryāḥ
Gen.naryasyanaryayoḥnaryāṇām
Dat.naryāyanaryābhyāmnaryebhyaḥ
Instr.naryeṇanaryābhyāmnaryaiḥ
Acc.naryamnaryaunaryān
Abl.naryātnaryābhyāmnaryebhyaḥ
Loc.naryenaryayoḥnaryeṣu
Voc.naryanaryaunaryāḥ



Monier-Williams Sanskrit-English Dictionary
---

 नर्य [ narya ] [ nárya ] m. f. n. manly , human

  strong , powerful , heroic (as Indra , the Maruts )

  suitable or agreeable to men (as food , riches ) Lit. RV. Lit. AV. Lit. VS. Lit. Br.

  [ narya ] m. a man , a person Lit. RV. ( cf. Lit. Nir. xi , 36)

  N. of a man Lit. RV. i , 54 , 6 ; 112 , 9 ( Lit. Sāy.)

  n. a manly or heroic deed ( with or scil. [ ápas ] ) . Lit. RV.

  a gift for men Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,