Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

राहुग्रहण

राहुग्रहण /rāhu-grahaṇa/ n. солнечное или лунное затмение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.rāhugrahaṇamrāhugrahaṇerāhugrahaṇāni
Gen.rāhugrahaṇasyarāhugrahaṇayoḥrāhugrahaṇānām
Dat.rāhugrahaṇāyarāhugrahaṇābhyāmrāhugrahaṇebhyaḥ
Instr.rāhugrahaṇenarāhugrahaṇābhyāmrāhugrahaṇaiḥ
Acc.rāhugrahaṇamrāhugrahaṇerāhugrahaṇāni
Abl.rāhugrahaṇātrāhugrahaṇābhyāmrāhugrahaṇebhyaḥ
Loc.rāhugrahaṇerāhugrahaṇayoḥrāhugrahaṇeṣu
Voc.rāhugrahaṇarāhugrahaṇerāhugrahaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  राहुग्रहण [ rāhugrahaṇa ] [ rāhú-grahaṇa ] n. " seizure by Rāhu " , an eclipse Lit. R.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,