Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

संहर्षण

संहर्षण /saṁharṣaṇa/
1.
1) поднимающийся (о волосках на теле)
2) радующий, восхищающий
2. n.
1) соревнование, соперничество
2) ревность

Adj., m./n./f.

m.sg.du.pl.
Nom.saṃharṣaṇaḥsaṃharṣaṇausaṃharṣaṇāḥ
Gen.saṃharṣaṇasyasaṃharṣaṇayoḥsaṃharṣaṇānām
Dat.saṃharṣaṇāyasaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Instr.saṃharṣaṇenasaṃharṣaṇābhyāmsaṃharṣaṇaiḥ
Acc.saṃharṣaṇamsaṃharṣaṇausaṃharṣaṇān
Abl.saṃharṣaṇātsaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Loc.saṃharṣaṇesaṃharṣaṇayoḥsaṃharṣaṇeṣu
Voc.saṃharṣaṇasaṃharṣaṇausaṃharṣaṇāḥ


f.sg.du.pl.
Nom.saṃharṣaṇīsaṃharṣaṇyausaṃharṣaṇyaḥ
Gen.saṃharṣaṇyāḥsaṃharṣaṇyoḥsaṃharṣaṇīnām
Dat.saṃharṣaṇyaisaṃharṣaṇībhyāmsaṃharṣaṇībhyaḥ
Instr.saṃharṣaṇyāsaṃharṣaṇībhyāmsaṃharṣaṇībhiḥ
Acc.saṃharṣaṇīmsaṃharṣaṇyausaṃharṣaṇīḥ
Abl.saṃharṣaṇyāḥsaṃharṣaṇībhyāmsaṃharṣaṇībhyaḥ
Loc.saṃharṣaṇyāmsaṃharṣaṇyoḥsaṃharṣaṇīṣu
Voc.saṃharṣaṇisaṃharṣaṇyausaṃharṣaṇyaḥ


n.sg.du.pl.
Nom.saṃharṣaṇamsaṃharṣaṇesaṃharṣaṇāni
Gen.saṃharṣaṇasyasaṃharṣaṇayoḥsaṃharṣaṇānām
Dat.saṃharṣaṇāyasaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Instr.saṃharṣaṇenasaṃharṣaṇābhyāmsaṃharṣaṇaiḥ
Acc.saṃharṣaṇamsaṃharṣaṇesaṃharṣaṇāni
Abl.saṃharṣaṇātsaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Loc.saṃharṣaṇesaṃharṣaṇayoḥsaṃharṣaṇeṣu
Voc.saṃharṣaṇasaṃharṣaṇesaṃharṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.saṃharṣaṇamsaṃharṣaṇesaṃharṣaṇāni
Gen.saṃharṣaṇasyasaṃharṣaṇayoḥsaṃharṣaṇānām
Dat.saṃharṣaṇāyasaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Instr.saṃharṣaṇenasaṃharṣaṇābhyāmsaṃharṣaṇaiḥ
Acc.saṃharṣaṇamsaṃharṣaṇesaṃharṣaṇāni
Abl.saṃharṣaṇātsaṃharṣaṇābhyāmsaṃharṣaṇebhyaḥ
Loc.saṃharṣaṇesaṃharṣaṇayoḥsaṃharṣaṇeṣu
Voc.saṃharṣaṇasaṃharṣaṇesaṃharṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  संहर्षण [ saṃharṣaṇa ] [ saṃ-harṣaṇa ] m. f. n. causing (the hair of the body) to stand erect (see [ loma-h ] )

   gladdening , delighting ( with gen.) Lit. MBh.

   [ saṃharṣaṇa ] n. emulation , rivalry Lit. Kām.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,