Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूर्यवार

सूर्यवार /sūrya-vāra/ m. воскресенье

существительное, м.р.

sg.du.pl.
Nom.sūryavāraḥsūryavārausūryavārāḥ
Gen.sūryavārasyasūryavārayoḥsūryavārāṇām
Dat.sūryavārāyasūryavārābhyāmsūryavārebhyaḥ
Instr.sūryavāreṇasūryavārābhyāmsūryavāraiḥ
Acc.sūryavāramsūryavārausūryavārān
Abl.sūryavārātsūryavārābhyāmsūryavārebhyaḥ
Loc.sūryavāresūryavārayoḥsūryavāreṣu
Voc.sūryavārasūryavārausūryavārāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सूर्यवार [ sūryavāra ] [ sū́rya-vāra ] m. Sunday Lit. Pañcat.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,