Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुर्विद्य

दुर्विद्य /dur-vidya/ необразованный

Adj., m./n./f.

m.sg.du.pl.
Nom.durvidyaḥdurvidyaudurvidyāḥ
Gen.durvidyasyadurvidyayoḥdurvidyānām
Dat.durvidyāyadurvidyābhyāmdurvidyebhyaḥ
Instr.durvidyenadurvidyābhyāmdurvidyaiḥ
Acc.durvidyamdurvidyaudurvidyān
Abl.durvidyātdurvidyābhyāmdurvidyebhyaḥ
Loc.durvidyedurvidyayoḥdurvidyeṣu
Voc.durvidyadurvidyaudurvidyāḥ


f.sg.du.pl.
Nom.durvidyādurvidyedurvidyāḥ
Gen.durvidyāyāḥdurvidyayoḥdurvidyānām
Dat.durvidyāyaidurvidyābhyāmdurvidyābhyaḥ
Instr.durvidyayādurvidyābhyāmdurvidyābhiḥ
Acc.durvidyāmdurvidyedurvidyāḥ
Abl.durvidyāyāḥdurvidyābhyāmdurvidyābhyaḥ
Loc.durvidyāyāmdurvidyayoḥdurvidyāsu
Voc.durvidyedurvidyedurvidyāḥ


n.sg.du.pl.
Nom.durvidyamdurvidyedurvidyāni
Gen.durvidyasyadurvidyayoḥdurvidyānām
Dat.durvidyāyadurvidyābhyāmdurvidyebhyaḥ
Instr.durvidyenadurvidyābhyāmdurvidyaiḥ
Acc.durvidyamdurvidyedurvidyāni
Abl.durvidyātdurvidyābhyāmdurvidyebhyaḥ
Loc.durvidyedurvidyayoḥdurvidyeṣu
Voc.durvidyadurvidyedurvidyāni





Monier-Williams Sanskrit-English Dictionary

---

  दुर्विद्य [ durvidya ] [ dur-vidya ] m. f. n. uneducated , ignorant Lit. Rājat. i , 356.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,