Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शौद्र

शौद्र /śaudra/ относящийся к шудре ; см. शूद्र

Adj., m./n./f.

m.sg.du.pl.
Nom.śaudraḥśaudrauśaudrāḥ
Gen.śaudrasyaśaudrayoḥśaudrāṇām
Dat.śaudrāyaśaudrābhyāmśaudrebhyaḥ
Instr.śaudreṇaśaudrābhyāmśaudraiḥ
Acc.śaudramśaudrauśaudrān
Abl.śaudrātśaudrābhyāmśaudrebhyaḥ
Loc.śaudreśaudrayoḥśaudreṣu
Voc.śaudraśaudrauśaudrāḥ


f.sg.du.pl.
Nom.śaudrāśaudreśaudrāḥ
Gen.śaudrāyāḥśaudrayoḥśaudrāṇām
Dat.śaudrāyaiśaudrābhyāmśaudrābhyaḥ
Instr.śaudrayāśaudrābhyāmśaudrābhiḥ
Acc.śaudrāmśaudreśaudrāḥ
Abl.śaudrāyāḥśaudrābhyāmśaudrābhyaḥ
Loc.śaudrāyāmśaudrayoḥśaudrāsu
Voc.śaudreśaudreśaudrāḥ


n.sg.du.pl.
Nom.śaudramśaudreśaudrāṇi
Gen.śaudrasyaśaudrayoḥśaudrāṇām
Dat.śaudrāyaśaudrābhyāmśaudrebhyaḥ
Instr.śaudreṇaśaudrābhyāmśaudraiḥ
Acc.śaudramśaudreśaudrāṇi
Abl.śaudrātśaudrābhyāmśaudrebhyaḥ
Loc.śaudreśaudrayoḥśaudreṣu
Voc.śaudraśaudreśaudrāṇi





Monier-Williams Sanskrit-English Dictionary

---

शौद्र [ śaudra ] [ śaúdra ] m. f. n. relating or belonging to a Śūdra Lit. ŚBr. Lit. MBh.

[ śaudra ] m. the son of a man of either of the first three classes by a Śūdra woman (the last of the twelve kinds of sons acknowledged in the ancient Hindū law) Lit. Mn. ix , 160.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,