Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शुभ्रावन्त्

शुभ्रावन्त् /śubhrāvant/
1) прекрасный
2) нарядный

Adj., m./n./f.

m.sg.du.pl.
Nom.śubhrāvānśubhrāvantauśubhrāvantaḥ
Gen.śubhrāvataḥśubhrāvatoḥśubhrāvatām
Dat.śubhrāvateśubhrāvadbhyāmśubhrāvadbhyaḥ
Instr.śubhrāvatāśubhrāvadbhyāmśubhrāvadbhiḥ
Acc.śubhrāvantamśubhrāvantauśubhrāvataḥ
Abl.śubhrāvataḥśubhrāvadbhyāmśubhrāvadbhyaḥ
Loc.śubhrāvatiśubhrāvatoḥśubhrāvatsu
Voc.śubhrāvanśubhrāvantauśubhrāvantaḥ


f.sg.du.pl.
Nom.śubhrāvatāśubhrāvateśubhrāvatāḥ
Gen.śubhrāvatāyāḥśubhrāvatayoḥśubhrāvatānām
Dat.śubhrāvatāyaiśubhrāvatābhyāmśubhrāvatābhyaḥ
Instr.śubhrāvatayāśubhrāvatābhyāmśubhrāvatābhiḥ
Acc.śubhrāvatāmśubhrāvateśubhrāvatāḥ
Abl.śubhrāvatāyāḥśubhrāvatābhyāmśubhrāvatābhyaḥ
Loc.śubhrāvatāyāmśubhrāvatayoḥśubhrāvatāsu
Voc.śubhrāvateśubhrāvateśubhrāvatāḥ


n.sg.du.pl.
Nom.śubhrāvatśubhrāvantī, śubhrāvatīśubhrāvanti
Gen.śubhrāvataḥśubhrāvatoḥśubhrāvatām
Dat.śubhrāvateśubhrāvadbhyāmśubhrāvadbhyaḥ
Instr.śubhrāvatāśubhrāvadbhyāmśubhrāvadbhiḥ
Acc.śubhrāvatśubhrāvantī, śubhrāvatīśubhrāvanti
Abl.śubhrāvataḥśubhrāvadbhyāmśubhrāvadbhyaḥ
Loc.śubhrāvatiśubhrāvatoḥśubhrāvatsu
Voc.śubhrāvatśubhrāvantī, śubhrāvatīśubhrāvanti





Monier-Williams Sanskrit-English Dictionary

  शुभ्रावत् [ śubhrāvat ] [ śubhrā́-vat ] m. f. n. ( Lit. Padap. [ śubhrá-vat ] ) splendid , beautiful Lit. RV. ix , 15 , 3.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,