Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शमिन्

शमिन् /śamin/ тихий, мирный, спокойный

Adj., m./n./f.

m.sg.du.pl.
Nom.śamīśaminauśaminaḥ
Gen.śaminaḥśaminoḥśaminām
Dat.śamineśamibhyāmśamibhyaḥ
Instr.śamināśamibhyāmśamibhiḥ
Acc.śaminamśaminauśaminaḥ
Abl.śaminaḥśamibhyāmśamibhyaḥ
Loc.śaminiśaminoḥśamiṣu
Voc.śaminśaminauśaminaḥ


f.sg.du.pl.
Nom.śaminīśaminyauśaminyaḥ
Gen.śaminyāḥśaminyoḥśaminīnām
Dat.śaminyaiśaminībhyāmśaminībhyaḥ
Instr.śaminyāśaminībhyāmśaminībhiḥ
Acc.śaminīmśaminyauśaminīḥ
Abl.śaminyāḥśaminībhyāmśaminībhyaḥ
Loc.śaminyāmśaminyoḥśaminīṣu
Voc.śaminiśaminyauśaminyaḥ


n.sg.du.pl.
Nom.śamiśaminīśamīni
Gen.śaminaḥśaminoḥśaminām
Dat.śamineśamibhyāmśamibhyaḥ
Instr.śamināśamibhyāmśamibhiḥ
Acc.śamiśaminīśamīni
Abl.śaminaḥśamibhyāmśamibhyaḥ
Loc.śaminiśaminoḥśamiṣu
Voc.śamin, śamiśaminīśamīni





Monier-Williams Sanskrit-English Dictionary
---

 शमिन् [ śamin ] [ śamin ] m. f. n. tranquil , pacific , incapable of any emotion Lit. Kāv. Lit. Rājat. ( cf. Lit. Pāṇ. 3-2 , 141 ; compar. of f. [ śaminī-tarā ] or [ śamini-tarā ] Lit. Pat.)

  [ śamin ] m. N. of a son of Rājâdhideva Lit. Hariv.

  of a son of Sūra Lit. VP.

  of a son of Andhaka Lit. ib.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,