Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सर्वप्रायश्चित्ति

सर्वप्रायश्चित्ति /sarva-prāyaścitti/ f. полное искупление (напр. вины)

sg.du.pl.
Nom.sarvaprāyaścittiḥsarvaprāyaścittīsarvaprāyaścittayaḥ
Gen.sarvaprāyaścittyāḥ, sarvaprāyaścitteḥsarvaprāyaścittyoḥsarvaprāyaścittīnām
Dat.sarvaprāyaścittyai, sarvaprāyaścittayesarvaprāyaścittibhyāmsarvaprāyaścittibhyaḥ
Instr.sarvaprāyaścittyāsarvaprāyaścittibhyāmsarvaprāyaścittibhiḥ
Acc.sarvaprāyaścittimsarvaprāyaścittīsarvaprāyaścittīḥ
Abl.sarvaprāyaścittyāḥ, sarvaprāyaścitteḥsarvaprāyaścittibhyāmsarvaprāyaścittibhyaḥ
Loc.sarvaprāyaścittyām, sarvaprāyaścittausarvaprāyaścittyoḥsarvaprāyaścittiṣu
Voc.sarvaprāyaścittesarvaprāyaścittīsarvaprāyaścittayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  सर्वप्रायश्चित्ति [ sarvaprāyaścitti ] [ sárva-prāyaścitti ] f. complete atonement Lit. AitBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,