Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

त्रिवर्ष

त्रिवर्ष /tri-varṣa/ bah.
1. трёхлетний
2. n. трёхлетие, трёхлетний период времени

Adj., m./n./f.

m.sg.du.pl.
Nom.trivarṣaḥtrivarṣautrivarṣāḥ
Gen.trivarṣasyatrivarṣayoḥtrivarṣāṇām
Dat.trivarṣāyatrivarṣābhyāmtrivarṣebhyaḥ
Instr.trivarṣeṇatrivarṣābhyāmtrivarṣaiḥ
Acc.trivarṣamtrivarṣautrivarṣān
Abl.trivarṣāttrivarṣābhyāmtrivarṣebhyaḥ
Loc.trivarṣetrivarṣayoḥtrivarṣeṣu
Voc.trivarṣatrivarṣautrivarṣāḥ


f.sg.du.pl.
Nom.trivarṣātrivarṣetrivarṣāḥ
Gen.trivarṣāyāḥtrivarṣayoḥtrivarṣāṇām
Dat.trivarṣāyaitrivarṣābhyāmtrivarṣābhyaḥ
Instr.trivarṣayātrivarṣābhyāmtrivarṣābhiḥ
Acc.trivarṣāmtrivarṣetrivarṣāḥ
Abl.trivarṣāyāḥtrivarṣābhyāmtrivarṣābhyaḥ
Loc.trivarṣāyāmtrivarṣayoḥtrivarṣāsu
Voc.trivarṣetrivarṣetrivarṣāḥ


n.sg.du.pl.
Nom.trivarṣamtrivarṣetrivarṣāṇi
Gen.trivarṣasyatrivarṣayoḥtrivarṣāṇām
Dat.trivarṣāyatrivarṣābhyāmtrivarṣebhyaḥ
Instr.trivarṣeṇatrivarṣābhyāmtrivarṣaiḥ
Acc.trivarṣamtrivarṣetrivarṣāṇi
Abl.trivarṣāttrivarṣābhyāmtrivarṣebhyaḥ
Loc.trivarṣetrivarṣayoḥtrivarṣeṣu
Voc.trivarṣatrivarṣetrivarṣāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.trivarṣamtrivarṣetrivarṣāṇi
Gen.trivarṣasyatrivarṣayoḥtrivarṣāṇām
Dat.trivarṣāyatrivarṣābhyāmtrivarṣebhyaḥ
Instr.trivarṣeṇatrivarṣābhyāmtrivarṣaiḥ
Acc.trivarṣamtrivarṣetrivarṣāṇi
Abl.trivarṣāttrivarṣābhyāmtrivarṣebhyaḥ
Loc.trivarṣetrivarṣayoḥtrivarṣeṣu
Voc.trivarṣatrivarṣetrivarṣāṇi



Monier-Williams Sanskrit-English Dictionary

---

  त्रिवर्ष [ trivarṣa ] [ trí -varṣa ] m. f. n. = [ -vatsá ] Lit. Lāṭy. viii

   [ trivarṣa ] n. 3 years Lit. Suśr. ii , 1

   [ a- ] , not yet 3 years old Lit. Mn. v , 70

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,