Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पौरुषेय

पौरुषेय /pauruṣeya/
1. см. पौरुष 1 1);
2. n. сила человека

Adj., m./n./f.

m.sg.du.pl.
Nom.pauruṣeyaḥpauruṣeyaupauruṣeyāḥ
Gen.pauruṣeyasyapauruṣeyayoḥpauruṣeyāṇām
Dat.pauruṣeyāyapauruṣeyābhyāmpauruṣeyebhyaḥ
Instr.pauruṣeyeṇapauruṣeyābhyāmpauruṣeyaiḥ
Acc.pauruṣeyampauruṣeyaupauruṣeyān
Abl.pauruṣeyātpauruṣeyābhyāmpauruṣeyebhyaḥ
Loc.pauruṣeyepauruṣeyayoḥpauruṣeyeṣu
Voc.pauruṣeyapauruṣeyaupauruṣeyāḥ


f.sg.du.pl.
Nom.pauruṣeyīpauruṣeyyaupauruṣeyyaḥ
Gen.pauruṣeyyāḥpauruṣeyyoḥpauruṣeyīṇām
Dat.pauruṣeyyaipauruṣeyībhyāmpauruṣeyībhyaḥ
Instr.pauruṣeyyāpauruṣeyībhyāmpauruṣeyībhiḥ
Acc.pauruṣeyīmpauruṣeyyaupauruṣeyīḥ
Abl.pauruṣeyyāḥpauruṣeyībhyāmpauruṣeyībhyaḥ
Loc.pauruṣeyyāmpauruṣeyyoḥpauruṣeyīṣu
Voc.pauruṣeyipauruṣeyyaupauruṣeyyaḥ


n.sg.du.pl.
Nom.pauruṣeyampauruṣeyepauruṣeyāṇi
Gen.pauruṣeyasyapauruṣeyayoḥpauruṣeyāṇām
Dat.pauruṣeyāyapauruṣeyābhyāmpauruṣeyebhyaḥ
Instr.pauruṣeyeṇapauruṣeyābhyāmpauruṣeyaiḥ
Acc.pauruṣeyampauruṣeyepauruṣeyāṇi
Abl.pauruṣeyātpauruṣeyābhyāmpauruṣeyebhyaḥ
Loc.pauruṣeyepauruṣeyayoḥpauruṣeyeṣu
Voc.pauruṣeyapauruṣeyepauruṣeyāṇi




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.pauruṣeyampauruṣeyepauruṣeyāṇi
Gen.pauruṣeyasyapauruṣeyayoḥpauruṣeyāṇām
Dat.pauruṣeyāyapauruṣeyābhyāmpauruṣeyebhyaḥ
Instr.pauruṣeyeṇapauruṣeyābhyāmpauruṣeyaiḥ
Acc.pauruṣeyampauruṣeyepauruṣeyāṇi
Abl.pauruṣeyātpauruṣeyābhyāmpauruṣeyebhyaḥ
Loc.pauruṣeyepauruṣeyayoḥpauruṣeyeṣu
Voc.pauruṣeyapauruṣeyepauruṣeyāṇi



Monier-Williams Sanskrit-English Dictionary
---

 पौरुषेय [ pauruṣeya ] [ paúruṣeya ] m. f. n. relating to or derived from or made by man , human Lit. RV. Lit. VS. Lit. AV. Lit. Br. Lit. MBh.

  coming from the soul , spiritual Lit. Kap. Sch.

  [ pauruṣeya ] m. a hireling , day-labourer Lit. SaddhP.

  = [ samūha ] , [ vadha ] or [ puruṣasya padāntaram ] (?) Lit. L.

  N. of a Rākshasa Lit. BhP.

  n. human action , the work of man Lit. AV.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,