Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुविस्तर

सुविस्तर /su-vistara/
1. m.
1) большой объём
2) подробность;
Abl. [drone1]सुविस्तराद्[/drone1] adv. а) пространно б) подробно
2. buh.
1) объёмный, обширный
2) подробный, обстоятельный

существительное, м.р.

sg.du.pl.
Nom.suvistaraḥsuvistarausuvistarāḥ
Gen.suvistarasyasuvistarayoḥsuvistarāṇām
Dat.suvistarāyasuvistarābhyāmsuvistarebhyaḥ
Instr.suvistareṇasuvistarābhyāmsuvistaraiḥ
Acc.suvistaramsuvistarausuvistarān
Abl.suvistarātsuvistarābhyāmsuvistarebhyaḥ
Loc.suvistaresuvistarayoḥsuvistareṣu
Voc.suvistarasuvistarausuvistarāḥ


Adj., m./n./f.

m.sg.du.pl.
Nom.suvistaraḥsuvistarausuvistarāḥ
Gen.suvistarasyasuvistarayoḥsuvistarāṇām
Dat.suvistarāyasuvistarābhyāmsuvistarebhyaḥ
Instr.suvistareṇasuvistarābhyāmsuvistaraiḥ
Acc.suvistaramsuvistarausuvistarān
Abl.suvistarātsuvistarābhyāmsuvistarebhyaḥ
Loc.suvistaresuvistarayoḥsuvistareṣu
Voc.suvistarasuvistarausuvistarāḥ


f.sg.du.pl.
Nom.suvistarāsuvistaresuvistarāḥ
Gen.suvistarāyāḥsuvistarayoḥsuvistarāṇām
Dat.suvistarāyaisuvistarābhyāmsuvistarābhyaḥ
Instr.suvistarayāsuvistarābhyāmsuvistarābhiḥ
Acc.suvistarāmsuvistaresuvistarāḥ
Abl.suvistarāyāḥsuvistarābhyāmsuvistarābhyaḥ
Loc.suvistarāyāmsuvistarayoḥsuvistarāsu
Voc.suvistaresuvistaresuvistarāḥ


n.sg.du.pl.
Nom.suvistaramsuvistaresuvistarāṇi
Gen.suvistarasyasuvistarayoḥsuvistarāṇām
Dat.suvistarāyasuvistarābhyāmsuvistarebhyaḥ
Instr.suvistareṇasuvistarābhyāmsuvistaraiḥ
Acc.suvistaramsuvistaresuvistarāṇi
Abl.suvistarātsuvistarābhyāmsuvistarebhyaḥ
Loc.suvistaresuvistarayoḥsuvistareṣu
Voc.suvistarasuvistaresuvistarāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुविस्तर [ suvistara ] [ su-vistara ] m. great extent , plenty , abundance ( [ °raṃ-√ yā ] , " to be richly supplied , become full " ) Lit. Subh.

   great diffuseness ( [ °rāt ] , " very fully , in great detail " ) Lit. Pañcar.

   [ suvistara ] m. f. n. very extensive or large Lit. MBh. Lit. Kathās.

   very great or strong or intense Lit. MBh. Lit. Kāv.

   [ suvistaram ] ind. in great detail , at full length Lit. Pañcar. Lit. Hit.

    very intensely or vehemently Lit. R. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,