Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रोषण

रोषण /roṣaṇa/ сердитый, разгневанный на (Gen., —о)

Adj., m./n./f.

m.sg.du.pl.
Nom.roṣaṇaḥroṣaṇauroṣaṇāḥ
Gen.roṣaṇasyaroṣaṇayoḥroṣaṇānām
Dat.roṣaṇāyaroṣaṇābhyāmroṣaṇebhyaḥ
Instr.roṣaṇenaroṣaṇābhyāmroṣaṇaiḥ
Acc.roṣaṇamroṣaṇauroṣaṇān
Abl.roṣaṇātroṣaṇābhyāmroṣaṇebhyaḥ
Loc.roṣaṇeroṣaṇayoḥroṣaṇeṣu
Voc.roṣaṇaroṣaṇauroṣaṇāḥ


f.sg.du.pl.
Nom.roṣaṇāroṣaṇeroṣaṇāḥ
Gen.roṣaṇāyāḥroṣaṇayoḥroṣaṇānām
Dat.roṣaṇāyairoṣaṇābhyāmroṣaṇābhyaḥ
Instr.roṣaṇayāroṣaṇābhyāmroṣaṇābhiḥ
Acc.roṣaṇāmroṣaṇeroṣaṇāḥ
Abl.roṣaṇāyāḥroṣaṇābhyāmroṣaṇābhyaḥ
Loc.roṣaṇāyāmroṣaṇayoḥroṣaṇāsu
Voc.roṣaṇeroṣaṇeroṣaṇāḥ


n.sg.du.pl.
Nom.roṣaṇamroṣaṇeroṣaṇāni
Gen.roṣaṇasyaroṣaṇayoḥroṣaṇānām
Dat.roṣaṇāyaroṣaṇābhyāmroṣaṇebhyaḥ
Instr.roṣaṇenaroṣaṇābhyāmroṣaṇaiḥ
Acc.roṣaṇamroṣaṇeroṣaṇāni
Abl.roṣaṇātroṣaṇābhyāmroṣaṇebhyaḥ
Loc.roṣaṇeroṣaṇayoḥroṣaṇeṣu
Voc.roṣaṇaroṣaṇeroṣaṇāni





Monier-Williams Sanskrit-English Dictionary
---

 रोषण [ roṣaṇa ] [ roṣaṇa ] m. f. n. angry , wrathful , passionate , enraged at or against (gen. or comp.) Lit. MBh. Lit. Hariv. Lit. MārkP. ( [ -tā ] f. Lit. Śak.)

  [ roṣaṇa ] m. ( only Lit. L.) a touchstone

  quicksilver

  an arid or desert son containing salt

  Grewia Asiatica.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,