Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हस्तादान

हस्तादान /hastādāna/ (/hasta + ādāna/ ) хватающий рукой или хоботом

Adj., m./n./f.

m.sg.du.pl.
Nom.hastādānaḥhastādānauhastādānāḥ
Gen.hastādānasyahastādānayoḥhastādānānām
Dat.hastādānāyahastādānābhyāmhastādānebhyaḥ
Instr.hastādānenahastādānābhyāmhastādānaiḥ
Acc.hastādānamhastādānauhastādānān
Abl.hastādānāthastādānābhyāmhastādānebhyaḥ
Loc.hastādānehastādānayoḥhastādāneṣu
Voc.hastādānahastādānauhastādānāḥ


f.sg.du.pl.
Nom.hastādānāhastādānehastādānāḥ
Gen.hastādānāyāḥhastādānayoḥhastādānānām
Dat.hastādānāyaihastādānābhyāmhastādānābhyaḥ
Instr.hastādānayāhastādānābhyāmhastādānābhiḥ
Acc.hastādānāmhastādānehastādānāḥ
Abl.hastādānāyāḥhastādānābhyāmhastādānābhyaḥ
Loc.hastādānāyāmhastādānayoḥhastādānāsu
Voc.hastādānehastādānehastādānāḥ


n.sg.du.pl.
Nom.hastādānamhastādānehastādānāni
Gen.hastādānasyahastādānayoḥhastādānānām
Dat.hastādānāyahastādānābhyāmhastādānebhyaḥ
Instr.hastādānenahastādānābhyāmhastādānaiḥ
Acc.hastādānamhastādānehastādānāni
Abl.hastādānāthastādānābhyāmhastādānebhyaḥ
Loc.hastādānehastādānayoḥhastādāneṣu
Voc.hastādānahastādānehastādānāni





Monier-Williams Sanskrit-English Dictionary

---

  हस्तादान [ hastādāna ] [ hástādāna ] m. f. n. taking or seizing with the hand (or trunk , as men , monkeys , or elephants) Lit. TS.

   [ hastādāna ] n. the act of seizing with the hand Lit. Pāṇ. 3-3 , 40.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,