Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पापबुद्धि

पापबुद्धि /pāpa-buddhi/
1. f. плохое намерение
2. bah.
1) злонамеренный
2) злорадный

Adj., m./n./f.

m.sg.du.pl.
Nom.pāpabuddhiḥpāpabuddhīpāpabuddhayaḥ
Gen.pāpabuddheḥpāpabuddhyoḥpāpabuddhīnām
Dat.pāpabuddhayepāpabuddhibhyāmpāpabuddhibhyaḥ
Instr.pāpabuddhināpāpabuddhibhyāmpāpabuddhibhiḥ
Acc.pāpabuddhimpāpabuddhīpāpabuddhīn
Abl.pāpabuddheḥpāpabuddhibhyāmpāpabuddhibhyaḥ
Loc.pāpabuddhaupāpabuddhyoḥpāpabuddhiṣu
Voc.pāpabuddhepāpabuddhīpāpabuddhayaḥ


f.sg.du.pl.
Nom.pāpabuddhi_āpāpabuddhi_epāpabuddhi_āḥ
Gen.pāpabuddhi_āyāḥpāpabuddhi_ayoḥpāpabuddhi_ānām
Dat.pāpabuddhi_āyaipāpabuddhi_ābhyāmpāpabuddhi_ābhyaḥ
Instr.pāpabuddhi_ayāpāpabuddhi_ābhyāmpāpabuddhi_ābhiḥ
Acc.pāpabuddhi_āmpāpabuddhi_epāpabuddhi_āḥ
Abl.pāpabuddhi_āyāḥpāpabuddhi_ābhyāmpāpabuddhi_ābhyaḥ
Loc.pāpabuddhi_āyāmpāpabuddhi_ayoḥpāpabuddhi_āsu
Voc.pāpabuddhi_epāpabuddhi_epāpabuddhi_āḥ


n.sg.du.pl.
Nom.pāpabuddhipāpabuddhinīpāpabuddhīni
Gen.pāpabuddhinaḥpāpabuddhinoḥpāpabuddhīnām
Dat.pāpabuddhinepāpabuddhibhyāmpāpabuddhibhyaḥ
Instr.pāpabuddhināpāpabuddhibhyāmpāpabuddhibhiḥ
Acc.pāpabuddhipāpabuddhinīpāpabuddhīni
Abl.pāpabuddhinaḥpāpabuddhibhyāmpāpabuddhibhyaḥ
Loc.pāpabuddhinipāpabuddhinoḥpāpabuddhiṣu
Voc.pāpabuddhipāpabuddhinīpāpabuddhīni




sg.du.pl.
Nom.pāpabuddhiḥpāpabuddhīpāpabuddhayaḥ
Gen.pāpabuddhyāḥ, pāpabuddheḥpāpabuddhyoḥpāpabuddhīnām
Dat.pāpabuddhyai, pāpabuddhayepāpabuddhibhyāmpāpabuddhibhyaḥ
Instr.pāpabuddhyāpāpabuddhibhyāmpāpabuddhibhiḥ
Acc.pāpabuddhimpāpabuddhīpāpabuddhīḥ
Abl.pāpabuddhyāḥ, pāpabuddheḥpāpabuddhibhyāmpāpabuddhibhyaḥ
Loc.pāpabuddhyām, pāpabuddhaupāpabuddhyoḥpāpabuddhiṣu
Voc.pāpabuddhepāpabuddhīpāpabuddhayaḥ



Monier-Williams Sanskrit-English Dictionary

---

  पापबुद्धि [ pāpabuddhi ] [ pāpá-buddhi ] f. evil intent Lit. R.

   [ pāpabuddhi ] m. f. n. evil-minded , wicked Lit. Mn. Lit. MBh.

   m. N. of a man Lit. Pañc.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,