Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दुराचार

दुराचार /dur-ācāra/
1. bah.
1) неправильно живущий
2) плохого поведения; безнравственный
3) плохо воспитанный
4) злой
2. n.
1) плохое поведение; безнравственность
2) дурная привычка

Adj., m./n./f.

m.sg.du.pl.
Nom.durācāraḥdurācāraudurācārāḥ
Gen.durācārasyadurācārayoḥdurācārāṇām
Dat.durācārāyadurācārābhyāmdurācārebhyaḥ
Instr.durācāreṇadurācārābhyāmdurācāraiḥ
Acc.durācāramdurācāraudurācārān
Abl.durācārātdurācārābhyāmdurācārebhyaḥ
Loc.durācāredurācārayoḥdurācāreṣu
Voc.durācāradurācāraudurācārāḥ


f.sg.du.pl.
Nom.durācārādurācāredurācārāḥ
Gen.durācārāyāḥdurācārayoḥdurācārāṇām
Dat.durācārāyaidurācārābhyāmdurācārābhyaḥ
Instr.durācārayādurācārābhyāmdurācārābhiḥ
Acc.durācārāmdurācāredurācārāḥ
Abl.durācārāyāḥdurācārābhyāmdurācārābhyaḥ
Loc.durācārāyāmdurācārayoḥdurācārāsu
Voc.durācāredurācāredurācārāḥ


n.sg.du.pl.
Nom.durācāramdurācāredurācārāṇi
Gen.durācārasyadurācārayoḥdurācārāṇām
Dat.durācārāyadurācārābhyāmdurācārebhyaḥ
Instr.durācāreṇadurācārābhyāmdurācāraiḥ
Acc.durācāramdurācāredurācārāṇi
Abl.durācārātdurācārābhyāmdurācārebhyaḥ
Loc.durācāredurācārayoḥdurācāreṣu
Voc.durācāradurācāredurācārāṇi




существительное, м.р.

sg.du.pl.
Nom.durācāraḥdurācāraudurācārāḥ
Gen.durācārasyadurācārayoḥdurācārāṇām
Dat.durācārāyadurācārābhyāmdurācārebhyaḥ
Instr.durācāreṇadurācārābhyāmdurācāraiḥ
Acc.durācāramdurācāraudurācārān
Abl.durācārātdurācārābhyāmdurācārebhyaḥ
Loc.durācāredurācārayoḥdurācāreṣu
Voc.durācāradurācāraudurācārāḥ



Monier-Williams Sanskrit-English Dictionary
---

  दुराचार [ durācāra ] [ dur-ācāra ] m. bad behaviour , ill conduct Lit. MBh.

   [ durācāra ] m. f. n. ill-conducted , wicked Lit. Mn. Lit. MBh.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,