Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°भोजिन्

°भोजिन् /-bhojin/ питающийся

Adj., m./n./f.

m.sg.du.pl.
Nom.bhojībhojinaubhojinaḥ
Gen.bhojinaḥbhojinoḥbhojinām
Dat.bhojinebhojibhyāmbhojibhyaḥ
Instr.bhojinābhojibhyāmbhojibhiḥ
Acc.bhojinambhojinaubhojinaḥ
Abl.bhojinaḥbhojibhyāmbhojibhyaḥ
Loc.bhojinibhojinoḥbhojiṣu
Voc.bhojinbhojinaubhojinaḥ


f.sg.du.pl.
Nom.bhojinībhojinyaubhojinyaḥ
Gen.bhojinyāḥbhojinyoḥbhojinīnām
Dat.bhojinyaibhojinībhyāmbhojinībhyaḥ
Instr.bhojinyābhojinībhyāmbhojinībhiḥ
Acc.bhojinīmbhojinyaubhojinīḥ
Abl.bhojinyāḥbhojinībhyāmbhojinībhyaḥ
Loc.bhojinyāmbhojinyoḥbhojinīṣu
Voc.bhojinibhojinyaubhojinyaḥ


n.sg.du.pl.
Nom.bhojibhojinībhojīni
Gen.bhojinaḥbhojinoḥbhojinām
Dat.bhojinebhojibhyāmbhojibhyaḥ
Instr.bhojinābhojibhyāmbhojibhiḥ
Acc.bhojibhojinībhojīni
Abl.bhojinaḥbhojibhyāmbhojibhyaḥ
Loc.bhojinibhojinoḥbhojiṣu
Voc.bhojin, bhojibhojinībhojīni





Monier-Williams Sanskrit-English Dictionary

---

 भोजिन् [ bhojin ] [ bhojin ] m. f. n. (ifc.) enjoying , eating Lit. Lāṭy. Lit. Mn. Lit. MBh.

  using , possessing Lit. MW.

  exploiting Lit. MBh. ( cf. [ a-śrāddha-bh ] , [ griha-bh ] , [ bhujaṃgabh ] , [ saha-bh ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,