Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भास्कराचार्य

भास्कराचार्य /bhāskarācārya/ (/bhāskara + ācārya/) m. nom. pr. математик и астроном XII в.

существительное, м.р.

sg.du.pl.
Nom.bhāskarācāryaḥbhāskarācāryaubhāskarācāryāḥ
Gen.bhāskarācāryasyabhāskarācāryayoḥbhāskarācāryāṇām
Dat.bhāskarācāryāyabhāskarācāryābhyāmbhāskarācāryebhyaḥ
Instr.bhāskarācāryeṇabhāskarācāryābhyāmbhāskarācāryaiḥ
Acc.bhāskarācāryambhāskarācāryaubhāskarācāryān
Abl.bhāskarācāryātbhāskarācāryābhyāmbhāskarācāryebhyaḥ
Loc.bhāskarācāryebhāskarācāryayoḥbhāskarācāryeṣu
Voc.bhāskarācāryabhāskarācāryaubhāskarācāryāḥ



Monier-Williams Sanskrit-English Dictionary

---

   भास्कराचार्य [ bhāskarācārya ] [ bhā́s-karācārya ] m. N. of various authors (esp. of a celebrated astronomer who lived in the 12th century and wrote the Siddhānta-śiromaṇi Lit. IW. 176 )

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,