Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हासिन्

हासिन् /hāsin/
1) смеющийся
2) (—о) щеголяющий чем-л.

Adj., m./n./f.

m.sg.du.pl.
Nom.hāsīhāsinauhāsinaḥ
Gen.hāsinaḥhāsinoḥhāsinām
Dat.hāsinehāsibhyāmhāsibhyaḥ
Instr.hāsināhāsibhyāmhāsibhiḥ
Acc.hāsinamhāsinauhāsinaḥ
Abl.hāsinaḥhāsibhyāmhāsibhyaḥ
Loc.hāsinihāsinoḥhāsiṣu
Voc.hāsinhāsinauhāsinaḥ


f.sg.du.pl.
Nom.hāsinīhāsinyauhāsinyaḥ
Gen.hāsinyāḥhāsinyoḥhāsinīnām
Dat.hāsinyaihāsinībhyāmhāsinībhyaḥ
Instr.hāsinyāhāsinībhyāmhāsinībhiḥ
Acc.hāsinīmhāsinyauhāsinīḥ
Abl.hāsinyāḥhāsinībhyāmhāsinībhyaḥ
Loc.hāsinyāmhāsinyoḥhāsinīṣu
Voc.hāsinihāsinyauhāsinyaḥ


n.sg.du.pl.
Nom.hāsihāsinīhāsīni
Gen.hāsinaḥhāsinoḥhāsinām
Dat.hāsinehāsibhyāmhāsibhyaḥ
Instr.hāsināhāsibhyāmhāsibhiḥ
Acc.hāsihāsinīhāsīni
Abl.hāsinaḥhāsibhyāmhāsibhyaḥ
Loc.hāsinihāsinoḥhāsiṣu
Voc.hāsin, hāsihāsinīhāsīni





Monier-Williams Sanskrit-English Dictionary

---

 हासिन् [ hāsin ] [ hāsin ] m. f. n. laughing , smiling at (comp.) Lit. MBh. Lit. Hariv.

  dazzlingly white ( cf. under [ hāsa ] ) , brilliant or adorned with Lit. ib.

  [ hāsinī ] f. N. of an Apsaras Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,