Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तत्त्वज्ञान

तत्त्वज्ञान /tattva-jñāna/ n. познание истины

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.tattvajñānamtattvajñānetattvajñānāni
Gen.tattvajñānasyatattvajñānayoḥtattvajñānānām
Dat.tattvajñānāyatattvajñānābhyāmtattvajñānebhyaḥ
Instr.tattvajñānenatattvajñānābhyāmtattvajñānaiḥ
Acc.tattvajñānamtattvajñānetattvajñānāni
Abl.tattvajñānāttattvajñānābhyāmtattvajñānebhyaḥ
Loc.tattvajñānetattvajñānayoḥtattvajñāneṣu
Voc.tattvajñānatattvajñānetattvajñānāni



Monier-Williams Sanskrit-English Dictionary

---

   तत्त्वज्ञान [ tattvajñāna ] [ tat-tva--jñāna ] n. knowledge of truth , thorough knowledge , insight into the true principles of phil. Lit. Sarvad.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,