Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वधूटिका

वधूटिका /vadhū-ṭikā/ f. молодая женщина

sg.du.pl.
Nom.vadhūṭikāvadhūṭikevadhūṭikāḥ
Gen.vadhūṭikāyāḥvadhūṭikayoḥvadhūṭikānām
Dat.vadhūṭikāyaivadhūṭikābhyāmvadhūṭikābhyaḥ
Instr.vadhūṭikayāvadhūṭikābhyāmvadhūṭikābhiḥ
Acc.vadhūṭikāmvadhūṭikevadhūṭikāḥ
Abl.vadhūṭikāyāḥvadhūṭikābhyāmvadhūṭikābhyaḥ
Loc.vadhūṭikāyāmvadhūṭikayoḥvadhūṭikāsu
Voc.vadhūṭikevadhūṭikevadhūṭikāḥ



Monier-Williams Sanskrit-English Dictionary

---

 वधूटिका [ vadhūṭikā ] [ vadhūṭikā ] f. a young wife or woman Lit. Prasannar.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,