Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शिक्वन्

शिक्वन् /śikvan/ искусный, умелый

Adj., m./n./f.

m.sg.du.pl.
Nom.śikvāśikvānauśikvānaḥ
Gen.śikvanaḥśikvanoḥśikvanām
Dat.śikvaneśikvabhyāmśikvabhyaḥ
Instr.śikvanāśikvabhyāmśikvabhiḥ
Acc.śikvānamśikvānauśikvanaḥ
Abl.śikvanaḥśikvabhyāmśikvabhyaḥ
Loc.śikvaniśikvanoḥśikvasu
Voc.śikvanśikvānauśikvānaḥ


f.sg.du.pl.
Nom.śikvanāśikvaneśikvanāḥ
Gen.śikvanāyāḥśikvanayoḥśikvanānām
Dat.śikvanāyaiśikvanābhyāmśikvanābhyaḥ
Instr.śikvanayāśikvanābhyāmśikvanābhiḥ
Acc.śikvanāmśikvaneśikvanāḥ
Abl.śikvanāyāḥśikvanābhyāmśikvanābhyaḥ
Loc.śikvanāyāmśikvanayoḥśikvanāsu
Voc.śikvaneśikvaneśikvanāḥ


n.sg.du.pl.
Nom.śikvaśikvnī, śikvanīśikvāni
Gen.śikvanaḥśikvanoḥśikvanām
Dat.śikvaneśikvabhyāmśikvabhyaḥ
Instr.śikvanāśikvabhyāmśikvabhiḥ
Acc.śikvaśikvnī, śikvanīśikvāni
Abl.śikvanaḥśikvabhyāmśikvabhyaḥ
Loc.śikvaniśikvanoḥśikvasu
Voc.śikvan, śikvaśikvnī, śikvanīśikvāni





Monier-Williams Sanskrit-English Dictionary

---

 शिक्वन् [ śikvan ] [ śí kvan ] m. f. n. id. Lit. RV. Lit. TS. (accord. to Lit. Sāy. = [ rajju ] and [ tejas ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,