Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

षष्टिक

षष्टिक /ṣaṣṭika/
1.
1) число шестьдесят
2) см. षष्टि ;
2. приобретённый за шесть

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.ṣaṣṭikamṣaṣṭikeṣaṣṭikāni
Gen.ṣaṣṭikasyaṣaṣṭikayoḥṣaṣṭikānām
Dat.ṣaṣṭikāyaṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Instr.ṣaṣṭikenaṣaṣṭikābhyāmṣaṣṭikaiḥ
Acc.ṣaṣṭikamṣaṣṭikeṣaṣṭikāni
Abl.ṣaṣṭikātṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Loc.ṣaṣṭikeṣaṣṭikayoḥṣaṣṭikeṣu
Voc.ṣaṣṭikaṣaṣṭikeṣaṣṭikāni


Adj., m./n./f.

m.sg.du.pl.
Nom.ṣaṣṭikaḥṣaṣṭikauṣaṣṭikāḥ
Gen.ṣaṣṭikasyaṣaṣṭikayoḥṣaṣṭikānām
Dat.ṣaṣṭikāyaṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Instr.ṣaṣṭikenaṣaṣṭikābhyāmṣaṣṭikaiḥ
Acc.ṣaṣṭikamṣaṣṭikauṣaṣṭikān
Abl.ṣaṣṭikātṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Loc.ṣaṣṭikeṣaṣṭikayoḥṣaṣṭikeṣu
Voc.ṣaṣṭikaṣaṣṭikauṣaṣṭikāḥ


f.sg.du.pl.
Nom.ṣaṣṭikāṣaṣṭikeṣaṣṭikāḥ
Gen.ṣaṣṭikāyāḥṣaṣṭikayoḥṣaṣṭikānām
Dat.ṣaṣṭikāyaiṣaṣṭikābhyāmṣaṣṭikābhyaḥ
Instr.ṣaṣṭikayāṣaṣṭikābhyāmṣaṣṭikābhiḥ
Acc.ṣaṣṭikāmṣaṣṭikeṣaṣṭikāḥ
Abl.ṣaṣṭikāyāḥṣaṣṭikābhyāmṣaṣṭikābhyaḥ
Loc.ṣaṣṭikāyāmṣaṣṭikayoḥṣaṣṭikāsu
Voc.ṣaṣṭikeṣaṣṭikeṣaṣṭikāḥ


n.sg.du.pl.
Nom.ṣaṣṭikamṣaṣṭikeṣaṣṭikāni
Gen.ṣaṣṭikasyaṣaṣṭikayoḥṣaṣṭikānām
Dat.ṣaṣṭikāyaṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Instr.ṣaṣṭikenaṣaṣṭikābhyāmṣaṣṭikaiḥ
Acc.ṣaṣṭikamṣaṣṭikeṣaṣṭikāni
Abl.ṣaṣṭikātṣaṣṭikābhyāmṣaṣṭikebhyaḥ
Loc.ṣaṣṭikeṣaṣṭikayoḥṣaṣṭikeṣu
Voc.ṣaṣṭikaṣaṣṭikeṣaṣṭikāni





Monier-Williams Sanskrit-English Dictionary
---

 षष्टिक [ ṣaṣṭika ] [ ṣaṣṭika ] m. f. n. bought with sixty Lit. W.

  [ ṣaṣṭika ] m. or f ( [ ā ] ) . a kind of rice of quick growth (ripening in about 60 days) Lit. MBh. Lit. Suśr. Lit. VarBṛS.

  n. the number 60 Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,