Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

द्विक

द्विक I /dvika/ два; состоящий из двух

Adj., m./n./f.

m.sg.du.pl.
Nom.dvikaḥdvikaudvikāḥ
Gen.dvikasyadvikayoḥdvikānām
Dat.dvikāyadvikābhyāmdvikebhyaḥ
Instr.dvikenadvikābhyāmdvikaiḥ
Acc.dvikamdvikaudvikān
Abl.dvikātdvikābhyāmdvikebhyaḥ
Loc.dvikedvikayoḥdvikeṣu
Voc.dvikadvikaudvikāḥ


f.sg.du.pl.
Nom.dvikādvikedvikāḥ
Gen.dvikāyāḥdvikayoḥdvikānām
Dat.dvikāyaidvikābhyāmdvikābhyaḥ
Instr.dvikayādvikābhyāmdvikābhiḥ
Acc.dvikāmdvikedvikāḥ
Abl.dvikāyāḥdvikābhyāmdvikābhyaḥ
Loc.dvikāyāmdvikayoḥdvikāsu
Voc.dvikedvikedvikāḥ


n.sg.du.pl.
Nom.dvikamdvikedvikāni
Gen.dvikasyadvikayoḥdvikānām
Dat.dvikāyadvikābhyāmdvikebhyaḥ
Instr.dvikenadvikābhyāmdvikaiḥ
Acc.dvikamdvikedvikāni
Abl.dvikātdvikābhyāmdvikebhyaḥ
Loc.dvikedvikayoḥdvikeṣu
Voc.dvikadvikedvikāni





Monier-Williams Sanskrit-English Dictionary
---

 द्विक [ dvika ] [ dvika ]2 m. f. n. consisting of two , 2-fold , Lit. Lāṭy. Lit. Suśr.

  two Lit. VarBṛS. xiii , 3

  happening the 2nd time Lit. Pāṇ. 5-2 , 77 Lit. Kāś.

  increased by 2 (e.g. [ °kaṃ śatam ] 102 i.e. 2 per cent.) Lit. Mn. viii , 141.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,