Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अङ्गद

अङ्गद /aṅgada/
1. n. браслет
2. m. nom. pr.
1) Ангада сын Лакшмана ; см. लक्श्मण 2 ;
2) Ангада сын Вали ; см. वालि

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.aṅgadamaṅgadeaṅgadāni
Gen.aṅgadasyaaṅgadayoḥaṅgadānām
Dat.aṅgadāyaaṅgadābhyāmaṅgadebhyaḥ
Instr.aṅgadenaaṅgadābhyāmaṅgadaiḥ
Acc.aṅgadamaṅgadeaṅgadāni
Abl.aṅgadātaṅgadābhyāmaṅgadebhyaḥ
Loc.aṅgadeaṅgadayoḥaṅgadeṣu
Voc.aṅgadaaṅgadeaṅgadāni


существительное, м.р.

sg.du.pl.
Nom.aṅgadaḥaṅgadauaṅgadāḥ
Gen.aṅgadasyaaṅgadayoḥaṅgadānām
Dat.aṅgadāyaaṅgadābhyāmaṅgadebhyaḥ
Instr.aṅgadenaaṅgadābhyāmaṅgadaiḥ
Acc.aṅgadamaṅgadauaṅgadān
Abl.aṅgadātaṅgadābhyāmaṅgadebhyaḥ
Loc.aṅgadeaṅgadayoḥaṅgadeṣu
Voc.aṅgadaaṅgadauaṅgadāḥ



Monier-Williams Sanskrit-English Dictionary

  अङ्गद [ aṅgada ] [ áṅga-da ] m. N. of a brother of Rāma

   of a son of Gada

   of an ape , son of Bālin

   [ aṅgadā f. the female elephant of the south

   [ aṅgada n. a bracelet worn on the upper arm.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,