Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सूचिभेद्य

सूचिभेद्य /sūci-bhedya/ плотный, густой (о темноте)

Adj., m./n./f.

m.sg.du.pl.
Nom.sūcibhedyaḥsūcibhedyausūcibhedyāḥ
Gen.sūcibhedyasyasūcibhedyayoḥsūcibhedyānām
Dat.sūcibhedyāyasūcibhedyābhyāmsūcibhedyebhyaḥ
Instr.sūcibhedyenasūcibhedyābhyāmsūcibhedyaiḥ
Acc.sūcibhedyamsūcibhedyausūcibhedyān
Abl.sūcibhedyātsūcibhedyābhyāmsūcibhedyebhyaḥ
Loc.sūcibhedyesūcibhedyayoḥsūcibhedyeṣu
Voc.sūcibhedyasūcibhedyausūcibhedyāḥ


f.sg.du.pl.
Nom.sūcibhedyāsūcibhedyesūcibhedyāḥ
Gen.sūcibhedyāyāḥsūcibhedyayoḥsūcibhedyānām
Dat.sūcibhedyāyaisūcibhedyābhyāmsūcibhedyābhyaḥ
Instr.sūcibhedyayāsūcibhedyābhyāmsūcibhedyābhiḥ
Acc.sūcibhedyāmsūcibhedyesūcibhedyāḥ
Abl.sūcibhedyāyāḥsūcibhedyābhyāmsūcibhedyābhyaḥ
Loc.sūcibhedyāyāmsūcibhedyayoḥsūcibhedyāsu
Voc.sūcibhedyesūcibhedyesūcibhedyāḥ


n.sg.du.pl.
Nom.sūcibhedyamsūcibhedyesūcibhedyāni
Gen.sūcibhedyasyasūcibhedyayoḥsūcibhedyānām
Dat.sūcibhedyāyasūcibhedyābhyāmsūcibhedyebhyaḥ
Instr.sūcibhedyenasūcibhedyābhyāmsūcibhedyaiḥ
Acc.sūcibhedyamsūcibhedyesūcibhedyāni
Abl.sūcibhedyātsūcibhedyābhyāmsūcibhedyebhyaḥ
Loc.sūcibhedyesūcibhedyayoḥsūcibhedyeṣu
Voc.sūcibhedyasūcibhedyesūcibhedyāni





Monier-Williams Sanskrit-English Dictionary
---

  सूचिभेद्य [ sūcibhedya ] [ sūci-bhedya ] m. f. n. capable of being pierced with a needle , very dense , palpable (as darkness) Lit. Megh. Lit. Hit.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,