Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पितृदेव

पितृदेव /pitṛ-deva/
1. bah. почитающий отца как бога
2. m. pl. dv. предки и боги

Adj., m./n./f.

m.sg.du.pl.
Nom.pitṛdevaḥpitṛdevaupitṛdevāḥ
Gen.pitṛdevasyapitṛdevayoḥpitṛdevānām
Dat.pitṛdevāyapitṛdevābhyāmpitṛdevebhyaḥ
Instr.pitṛdevenapitṛdevābhyāmpitṛdevaiḥ
Acc.pitṛdevampitṛdevaupitṛdevān
Abl.pitṛdevātpitṛdevābhyāmpitṛdevebhyaḥ
Loc.pitṛdevepitṛdevayoḥpitṛdeveṣu
Voc.pitṛdevapitṛdevaupitṛdevāḥ


f.sg.du.pl.
Nom.pitṛdevāpitṛdevepitṛdevāḥ
Gen.pitṛdevāyāḥpitṛdevayoḥpitṛdevānām
Dat.pitṛdevāyaipitṛdevābhyāmpitṛdevābhyaḥ
Instr.pitṛdevayāpitṛdevābhyāmpitṛdevābhiḥ
Acc.pitṛdevāmpitṛdevepitṛdevāḥ
Abl.pitṛdevāyāḥpitṛdevābhyāmpitṛdevābhyaḥ
Loc.pitṛdevāyāmpitṛdevayoḥpitṛdevāsu
Voc.pitṛdevepitṛdevepitṛdevāḥ


n.sg.du.pl.
Nom.pitṛdevampitṛdevepitṛdevāni
Gen.pitṛdevasyapitṛdevayoḥpitṛdevānām
Dat.pitṛdevāyapitṛdevābhyāmpitṛdevebhyaḥ
Instr.pitṛdevenapitṛdevābhyāmpitṛdevaiḥ
Acc.pitṛdevampitṛdevepitṛdevāni
Abl.pitṛdevātpitṛdevābhyāmpitṛdevebhyaḥ
Loc.pitṛdevepitṛdevayoḥpitṛdeveṣu
Voc.pitṛdevapitṛdevepitṛdevāni




существительное, м.р.

sg.du.pl.
Nom.pitṛdevaḥpitṛdevaupitṛdevāḥ
Gen.pitṛdevasyapitṛdevayoḥpitṛdevānām
Dat.pitṛdevāyapitṛdevābhyāmpitṛdevebhyaḥ
Instr.pitṛdevenapitṛdevābhyāmpitṛdevaiḥ
Acc.pitṛdevampitṛdevaupitṛdevān
Abl.pitṛdevātpitṛdevābhyāmpitṛdevebhyaḥ
Loc.pitṛdevepitṛdevayoḥpitṛdeveṣu
Voc.pitṛdevapitṛdevaupitṛdevāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पितृदेव [ pitṛdeva ] [ pitṛ́-deva ] m. pl. the Pitṛis and the gods Lit. Mn. iii , 18

   a partic. class of divine beings Lit. R. (= [ kavyavāhanādayaḥ ] Sch.)

   [ pitṛdeva ] m. f. n. worshipping a father Lit. TĀr.

   connected with the Pitṛis and the gods Lit. BhP.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,