Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आचार्यता

आचार्यता /ācāryatā/ f. должность (положение) учителя

sg.du.pl.
Nom.ācāryatāācāryateācāryatāḥ
Gen.ācāryatāyāḥācāryatayoḥācāryatānām
Dat.ācāryatāyaiācāryatābhyāmācāryatābhyaḥ
Instr.ācāryatayāācāryatābhyāmācāryatābhiḥ
Acc.ācāryatāmācāryateācāryatāḥ
Abl.ācāryatāyāḥācāryatābhyāmācāryatābhyaḥ
Loc.ācāryatāyāmācāryatayoḥācāryatāsu
Voc.ācāryateācāryateācāryatāḥ



Monier-Williams Sanskrit-English Dictionary

  आचार्यता [ ācāryatā ] [ ācāryá-tā f. the office or profession of a teacher Lit. MBh. i , 5092 Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,