Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पूर्वमध्याह्न

पूर्वमध्याह्न /pūrva-madhyāhna/ m. время до полудня

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.
Gen.
Dat.
Instr.
Acc.
Abl.
Loc.
Voc.


существительное, м.р.

sg.du.pl.
Nom.pūrvamadhyāhnaḥpūrvamadhyāhnaupūrvamadhyāhnāḥ
Gen.pūrvamadhyāhnasyapūrvamadhyāhnayoḥpūrvamadhyāhnānām
Dat.pūrvamadhyāhnāyapūrvamadhyāhnābhyāmpūrvamadhyāhnebhyaḥ
Instr.pūrvamadhyāhnenapūrvamadhyāhnābhyāmpūrvamadhyāhnaiḥ
Acc.pūrvamadhyāhnampūrvamadhyāhnaupūrvamadhyāhnān
Abl.pūrvamadhyāhnātpūrvamadhyāhnābhyāmpūrvamadhyāhnebhyaḥ
Loc.pūrvamadhyāhnepūrvamadhyāhnayoḥpūrvamadhyāhneṣu
Voc.pūrvamadhyāhnapūrvamadhyāhnaupūrvamadhyāhnāḥ



Monier-Williams Sanskrit-English Dictionary

---

  पूर्वमध्याह्न [ pūrvamadhyāhna ] [ pū́rva-madhyāhna ] m. the forenoon Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,