Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मिथःसमय

मिथःसमय /mithaḥ-samaya/ m. взаимное соглашение, договорённость

существительное, м.р.

sg.du.pl.
Nom.mithaḥsamayaḥmithaḥsamayaumithaḥsamayāḥ
Gen.mithaḥsamayasyamithaḥsamayayoḥmithaḥsamayānām
Dat.mithaḥsamayāyamithaḥsamayābhyāmmithaḥsamayebhyaḥ
Instr.mithaḥsamayenamithaḥsamayābhyāmmithaḥsamayaiḥ
Acc.mithaḥsamayammithaḥsamayaumithaḥsamayān
Abl.mithaḥsamayātmithaḥsamayābhyāmmithaḥsamayebhyaḥ
Loc.mithaḥsamayemithaḥsamayayoḥmithaḥsamayeṣu
Voc.mithaḥsamayamithaḥsamayaumithaḥsamayāḥ



Monier-Williams Sanskrit-English Dictionary

---

  मिथःसमय [ mithaḥsamaya ] [ mithaḥ-samaya ] m. mutual agreement Lit. ib. (v.l. [ -samavāya ] ) .

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,