Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मूर

मूर I /mūra/ тупой; глупый

Adj., m./n./f.

m.sg.du.pl.
Nom.mūraḥmūraumūrāḥ
Gen.mūrasyamūrayoḥmūrāṇām
Dat.mūrāyamūrābhyāmmūrebhyaḥ
Instr.mūreṇamūrābhyāmmūraiḥ
Acc.mūrammūraumūrān
Abl.mūrātmūrābhyāmmūrebhyaḥ
Loc.mūremūrayoḥmūreṣu
Voc.mūramūraumūrāḥ


f.sg.du.pl.
Nom.mūrāmūremūrāḥ
Gen.mūrāyāḥmūrayoḥmūrāṇām
Dat.mūrāyaimūrābhyāmmūrābhyaḥ
Instr.mūrayāmūrābhyāmmūrābhiḥ
Acc.mūrāmmūremūrāḥ
Abl.mūrāyāḥmūrābhyāmmūrābhyaḥ
Loc.mūrāyāmmūrayoḥmūrāsu
Voc.mūremūremūrāḥ


n.sg.du.pl.
Nom.mūrammūremūrāṇi
Gen.mūrasyamūrayoḥmūrāṇām
Dat.mūrāyamūrābhyāmmūrebhyaḥ
Instr.mūreṇamūrābhyāmmūraiḥ
Acc.mūrammūremūrāṇi
Abl.mūrātmūrābhyāmmūrebhyaḥ
Loc.mūremūrayoḥmūreṣu
Voc.mūramūremūrāṇi





Monier-Williams Sanskrit-English Dictionary
---

मूर [ mūra ] [ mūrá ]1 m. f. n. ( either = [ mūḍha ] or fr. √ [ mṝ ] ) dull , stupid , foolish Lit. RV. Lit. PañcavBr.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,