Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शतनीथ

शतनीथ /śata-nītha/ bah. способный на сто хитростей, коварный

Adj., m./n./f.

m.sg.du.pl.
Nom.śatanīthaḥśatanīthauśatanīthāḥ
Gen.śatanīthasyaśatanīthayoḥśatanīthānām
Dat.śatanīthāyaśatanīthābhyāmśatanīthebhyaḥ
Instr.śatanīthenaśatanīthābhyāmśatanīthaiḥ
Acc.śatanīthamśatanīthauśatanīthān
Abl.śatanīthātśatanīthābhyāmśatanīthebhyaḥ
Loc.śatanītheśatanīthayoḥśatanītheṣu
Voc.śatanīthaśatanīthauśatanīthāḥ


f.sg.du.pl.
Nom.śatanīthāśatanītheśatanīthāḥ
Gen.śatanīthāyāḥśatanīthayoḥśatanīthānām
Dat.śatanīthāyaiśatanīthābhyāmśatanīthābhyaḥ
Instr.śatanīthayāśatanīthābhyāmśatanīthābhiḥ
Acc.śatanīthāmśatanītheśatanīthāḥ
Abl.śatanīthāyāḥśatanīthābhyāmśatanīthābhyaḥ
Loc.śatanīthāyāmśatanīthayoḥśatanīthāsu
Voc.śatanītheśatanītheśatanīthāḥ


n.sg.du.pl.
Nom.śatanīthamśatanītheśatanīthāni
Gen.śatanīthasyaśatanīthayoḥśatanīthānām
Dat.śatanīthāyaśatanīthābhyāmśatanīthebhyaḥ
Instr.śatanīthenaśatanīthābhyāmśatanīthaiḥ
Acc.śatanīthamśatanītheśatanīthāni
Abl.śatanīthātśatanīthābhyāmśatanīthebhyaḥ
Loc.śatanītheśatanīthayoḥśatanītheṣu
Voc.śatanīthaśatanītheśatanīthāni





Monier-Williams Sanskrit-English Dictionary

---

  शतनीथ [ śatanītha ] [ śatá-nītha ] ( [ śatá- ] ) m. f. n. having a hundred tricks Lit. RV.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,