Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

हिमवत्

हिमवत् /himavat/ см. हिमवन्त्

Adj., m./n./f.

m.sg.du.pl.
Nom.himavānhimavantauhimavantaḥ
Gen.himavataḥhimavatoḥhimavatām
Dat.himavatehimavadbhyāmhimavadbhyaḥ
Instr.himavatāhimavadbhyāmhimavadbhiḥ
Acc.himavantamhimavantauhimavataḥ
Abl.himavataḥhimavadbhyāmhimavadbhyaḥ
Loc.himavatihimavatoḥhimavatsu
Voc.himavanhimavantauhimavantaḥ


f.sg.du.pl.
Nom.himavatāhimavatehimavatāḥ
Gen.himavatāyāḥhimavatayoḥhimavatānām
Dat.himavatāyaihimavatābhyāmhimavatābhyaḥ
Instr.himavatayāhimavatābhyāmhimavatābhiḥ
Acc.himavatāmhimavatehimavatāḥ
Abl.himavatāyāḥhimavatābhyāmhimavatābhyaḥ
Loc.himavatāyāmhimavatayoḥhimavatāsu
Voc.himavatehimavatehimavatāḥ


n.sg.du.pl.
Nom.himavathimavantī, himavatīhimavanti
Gen.himavataḥhimavatoḥhimavatām
Dat.himavatehimavadbhyāmhimavadbhyaḥ
Instr.himavatāhimavadbhyāmhimavadbhiḥ
Acc.himavathimavantī, himavatīhimavanti
Abl.himavataḥhimavadbhyāmhimavadbhyaḥ
Loc.himavatihimavatoḥhimavatsu
Voc.himavathimavantī, himavatīhimavanti





Monier-Williams Sanskrit-English Dictionary

---

  हिमवत् [ himavat ] [ himá-vat ] m. f. n. having frost or snow , snowy , frosty , icy , snow-clad Lit. AV. Lit. R.

   exposing one's self to coldness or enduring it Lit. Baudh.

   [ himavat ] m. a snowy mountain Lit. RV. Lit. AV.

   the Himâlaya , Lit. AV. , Lit. ; Kailāsa Lit. L.

   [ himavatī ] f. Hoya Viridiflora Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,