Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

यह्व

यह्व /yahva/
1) самый молодой
2) вечно юный (о многих богах)

Adj., m./n./f.

m.sg.du.pl.
Nom.yahvaḥyahvauyahvāḥ
Gen.yahvasyayahvayoḥyahvānām
Dat.yahvāyayahvābhyāmyahvebhyaḥ
Instr.yahvenayahvābhyāmyahvaiḥ
Acc.yahvamyahvauyahvān
Abl.yahvātyahvābhyāmyahvebhyaḥ
Loc.yahveyahvayoḥyahveṣu
Voc.yahvayahvauyahvāḥ


f.sg.du.pl.
Nom.yahvīyahvyauyahvyaḥ
Gen.yahvyāḥyahvyoḥyahvīnām
Dat.yahvyaiyahvībhyāmyahvībhyaḥ
Instr.yahvyāyahvībhyāmyahvībhiḥ
Acc.yahvīmyahvyauyahvīḥ
Abl.yahvyāḥyahvībhyāmyahvībhyaḥ
Loc.yahvyāmyahvyoḥyahvīṣu
Voc.yahviyahvyauyahvyaḥ


n.sg.du.pl.
Nom.yahvamyahveyahvāni
Gen.yahvasyayahvayoḥyahvānām
Dat.yahvāyayahvābhyāmyahvebhyaḥ
Instr.yahvenayahvābhyāmyahvaiḥ
Acc.yahvamyahveyahvāni
Abl.yahvātyahvābhyāmyahvebhyaḥ
Loc.yahveyahvayoḥyahveṣu
Voc.yahvayahveyahvāni





Monier-Williams Sanskrit-English Dictionary
---

 यह्व [ yahva ] [ yahvá ] m. f. n. restless , swift , active (applied to Agni , Indra and Soma) Lit. RV.

  continually moving or flowing (applied to the waters) Lit. ib. ( = [ mahat ] Lit. Sāy.)

  [ yahva ] m. = [ yajamāna ] , a sacrificer Lit. Uṇ. i , 134 Sch.

  [ yahvī ] f. du. heaven and earth Lit. RV.

  [ yahva ] m. pl. the flowing waters (with [ sapta ] , " the seven great rivers " ) Lit. ib. ( cf. Lit. Naigh. i , 15) .

  [ yahvā ] f. understanding, intelligence (= [ buddhi ] ), Lit. L.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,