Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

नागह्रद

नागह्रद /nāga-hrada/ m. озеро или море, где обитают змеи

существительное, м.р.

sg.du.pl.
Nom.nāgahradaḥnāgahradaunāgahradāḥ
Gen.nāgahradasyanāgahradayoḥnāgahradānām
Dat.nāgahradāyanāgahradābhyāmnāgahradebhyaḥ
Instr.nāgahradenanāgahradābhyāmnāgahradaiḥ
Acc.nāgahradamnāgahradaunāgahradān
Abl.nāgahradātnāgahradābhyāmnāgahradebhyaḥ
Loc.nāgahradenāgahradayoḥnāgahradeṣu
Voc.nāgahradanāgahradaunāgahradāḥ



Monier-Williams Sanskrit-English Dictionary
---

  नागह्रद [ nāgahrada ] [ nāgá-hrada ] m. a lake inhabited by snakes or serpent-demons Lit. R.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,