Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मुदावन्त्

मुदावन्त् /mudāvant/ радостный, весёлый

Adj., m./n./f.

m.sg.du.pl.
Nom.mudāvānmudāvantaumudāvantaḥ
Gen.mudāvataḥmudāvatoḥmudāvatām
Dat.mudāvatemudāvadbhyāmmudāvadbhyaḥ
Instr.mudāvatāmudāvadbhyāmmudāvadbhiḥ
Acc.mudāvantammudāvantaumudāvataḥ
Abl.mudāvataḥmudāvadbhyāmmudāvadbhyaḥ
Loc.mudāvatimudāvatoḥmudāvatsu
Voc.mudāvanmudāvantaumudāvantaḥ


f.sg.du.pl.
Nom.mudāvatāmudāvatemudāvatāḥ
Gen.mudāvatāyāḥmudāvatayoḥmudāvatānām
Dat.mudāvatāyaimudāvatābhyāmmudāvatābhyaḥ
Instr.mudāvatayāmudāvatābhyāmmudāvatābhiḥ
Acc.mudāvatāmmudāvatemudāvatāḥ
Abl.mudāvatāyāḥmudāvatābhyāmmudāvatābhyaḥ
Loc.mudāvatāyāmmudāvatayoḥmudāvatāsu
Voc.mudāvatemudāvatemudāvatāḥ


n.sg.du.pl.
Nom.mudāvatmudāvantī, mudāvatīmudāvanti
Gen.mudāvataḥmudāvatoḥmudāvatām
Dat.mudāvatemudāvadbhyāmmudāvadbhyaḥ
Instr.mudāvatāmudāvadbhyāmmudāvadbhiḥ
Acc.mudāvatmudāvantī, mudāvatīmudāvanti
Abl.mudāvataḥmudāvadbhyāmmudāvadbhyaḥ
Loc.mudāvatimudāvatoḥmudāvatsu
Voc.mudāvatmudāvantī, mudāvatīmudāvanti





Monier-Williams Sanskrit-English Dictionary

  मुदावत् [ mudāvat ] [ mudā-vat ] m. f. n. rejoicing , glad , delighted (see [ nātimudāvat ] ) Lit. MBh.

   [ mudāvatī f. N. of a daughter of king Vidūratha Lit. MārkP.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,